________________
धर्म
संग्रह.
॥११५॥
प्रत्युत खयं गमने ईर्यापथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रथमोऽतिचारः। आनयनं-विवक्षितक्षेत्राहाहास्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणं सामर्थ्यात्प्रेष्येण, खयं गमने हि व्रतभङ्गः स्यात्, परेण त्वानयने न भङ्ग इति वुद्ध्या यदाऽऽनाययति सचेतनादि द्रव्यं तदाऽतिचार इति द्वितीयः २ । शब्दस्य-क्षुत्कासितादेरनुपातनं-श्रोत्रेऽवतारणं शब्दानुपातनं, यथा विहितखगृहवृतिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजने उत्पन्ने विवक्षितक्षेत्राद्वतिभङ्ग भयात्खयं गन्तुं बहिास्थितं चाहा
तुमशक्नुवन् वृतिप्राकारादिप्रत्यासन्नवीभूय कासितादिशब्द आह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छ्रइवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामाऽतिचारस्तृतीयः ३ । एवं रूपानुपातनं, यथा रूपं-शरीरसं-131
बन्धि उत्पन्नप्रयोजनः शब्दमनुचारयन्नाहानीयानां दृष्टावनुपातयति, तद्दर्शनाच तत्समीपमागच्छन्तीति रूपानुपातनाख्योऽतिचारश्चतुर्थः ४ । तथा पुद्गला:-परमाणवस्तत्सङ्घातसमुद्भवा बादपरिणाम प्राप्ता लोटादयोऽपि, तेषां प्रेरणं-क्षेपणं, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय क्षिपति, पातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः खयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः५।इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु मायापरतयाऽतिचारतां यातीति विवेकः । इहाहुर्वृद्धा:- दिग्व्रतसंक्षेपकरणमणुव्रतादिसङ्केपकरणस्याप्युपलक्षणं द्रष्टव्यं, तेषामपि सङ्केपस्यावश्यकर्त्तव्यत्वात्, अत्राह-ननु अतिचाराश्च दिग्व्रतसद्धेपकरणस्यैव श्रूयन्ते, न व्रतान्तर
COMCGRECORRECRUNCC-SS
R॥११५
Jan Education Internano
For Private Personel Use Only
Dainelorary.org