________________
-54
धर्म
संग्रह.
॥१००
SARSWAR
लगुडादिनास प्रथमोऽतिचा द्वितीयोऽतिव, तेन पावादमशक्य इति लोभावतियोग
सम्यक्त्वस्य प्रदर्शिताः पञ्चातिचाराः, अथ प्रथमाणुव्रतस्य तानाह
वधो बन्धश्छविच्छेदोऽतिभारारोपणं कुधः। भक्तपानव्यवच्छेदोऽतिचाराः प्रथमवते ॥४३॥ PL क्रुध इति पदं सर्वत्र योज्यते, तत्र 'क्रुधः' क्रोधात् वधो बन्धः छविच्छेदोऽतिभारारोपणं भक्तपानव्यव
च्छेदश्च(च)कारो गम्य इति पञ्चातिचाराः 'प्रथमव्रते' आद्याणुव्रते ज्ञेया इत्यन्वयः। तत्र 'वधः' चतुष्पदादीनां लगुडादिना ताडनं, स च खपुत्रादीनामपि विनयग्रहणार्थ क्रियते, अत उक्तं 'क्रोधादिति' प्रबलकषायोदयाद्यो वधः स प्रथमोऽतिचार इति भावः १ । 'बन्धो रज्ज्वादिना नियन्त्रणं, सोऽपि पुत्रादीनां क्रियत इति क्रुध इति संबध्यते इति द्वितीयोऽतिचारः २। छवि-शरीरं त्वग्वा तस्याश्छेदश्छविच्छेदः कर्णनासिकागलकम्बलपुच्छादिकर्त्तनं, अयमपि क्रुध इत्येव, तेन पावल्मीकोपहतपादस्य पुत्रादेस्तत्करणेऽपि नातिप्रसङ्ग इति तृतीयोऽतिचारः ३ । अतिशयितो भारोऽतिभारो वोदुमशक्य इतियावत्, तस्यारोपणं-गोकरभरासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापनं, इहापि क्रोधात्तदुपलक्षितलोभादेतियोज्यमिति चतुर्थोऽतिचारः ४ । भक्तम्-अशनमोदनादि पानं-पेयं जलादि तयोर्व्यवच्छेदो-निषेधः, क्रुध एवेति पञ्चमोऽति|चारः ५। अत्र चायमावश्यकचूयाद्युक्तो विधिः-वधो द्विपदानां चतुष्पदानां वा स्यात् , सोऽपि सार्थको-13 ऽनर्थको वा, तत्रानर्थकस्तावद्विधातुं न युज्यते, सार्थकः पुनरसौ द्विविधा-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो| निर्दयताडनं, स न कर्त्तव्यः, सापेक्षा पुनः श्रावणादित एव भीतपर्षदा भवितव्यं, यदि पुनः कोऽपि न
Jain Education
n
a
For Private & Personel Use Only
Fuw.jainelibrary.org