________________
करोति विनयं, तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृतिर्वा ताडयेत् ॥ बन्धोऽपि तथैव, नवरं निरपेक्षो निश्चलमत्यर्थ च बन्धनं, सापेक्षो यो दामग्रन्थिना शिथिलेन, यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते, एवं चतुष्पदानां बन्धो, द्विपदानामपि दासदासीचौरपारदारिकप्रमत्तपुत्रादीनां यदि बन्धः तदा सविक्रमणा एव बन्धनीयाः, रक्षणीयाश्च, यथाऽग्निभयादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एव संग्रहीतव्या ये अबद्धा एवासते २ । छविश्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यनिर्दयं छिनत्ति, सापेक्षः पुनर्गडं वा अरुर्वा छिन्द्यादा दहेदेति । तथाऽतिभारोऽपि नारोपयितव्यः, पूर्वमेव हि द्विपदादिवाहनेन याऽऽजीविका सा श्रावकेण मोक्तव्या, अथान्या सा न भवेत् , तदा द्विपदो यं भारं स्वयमुत्क्षिपति अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारः किश्चिदूनः क्रियते हलशकटादिषु, पुनरुचितवेलायामसौ मुच्यते ४ । तथा भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः, तीक्ष्णबुभुक्षो ह्येवं सति म्रियते, खभोजनवेलायां तु ज्वरितादीन् विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत, भक्तपाननिषेधोऽपि सार्थकानर्थकभेदभिन्नो बन्धवद्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात्, अपरा|धकारिणि च वाचैव वदेदु-अद्य ते भोजनादिन दास्यते, शान्तिनिमित्तं चो(वो)पवासादि कारयेत् , किंबहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनीयं । अतः पडकछागोत्पत्त्यादिकबहुदोषहेतुं महिष्यजादिसङ्ग्रहं च वर्जयेदिति । ननु हिंसैव श्रावकेण प्रत्याख्याता, ततो बन्धादिकरणेऽपि न दोषो,
For Private & Personal Use Only
jainelibrary.org
Jain Education Intel