________________
संग्रह
धर्म
॥१६५॥
SASARAMSACSCAME
पलक्षणत्वादन्येषामपि करीरचिभिटकादीनां विस्सारणं-उद्धापनकृते विस्तारणं ३९, नाशनं राजादिभयेनान्त नं ४०, आक्रन्दं रोदनं ४१, विकथाश्चतस्रः ४२, शराणां बाणानां इथूणां च घटनं, सरच्छेति पाठे शराणां अस्त्राणां च धनुरादीनां घटनं ४३, तिरश्चां गवादीनां तत्स्थापनं ४४, शीताततॊऽग्निं सेवते ४५, रन्धनं धान्यादेः ४६, परीक्षणं नाणकस्य ४७, कृतायामपि नैषेधिक्यां सावद्यब्यापारकरणादि ४८, छत्रोपानहशस्त्रचामराणां देवगृहाहहिरमोचनं ५२, मनस ऐकायं करोति ५३, अभ्यङ्गं तैलादिना ५४, सचित्तानां पुष्पादीनामत्यागः त्यागपरिहारः ५५, 'अजिए'त्ति अजीगनां हारमुद्रिकादीनां ५६, दृष्टे जिनेऽञ्जलिं न बध्नाति ५७, एकशाटोत्तरासङ्गंन कुरुते ५८, मुकुटस्य मस्तके धरणं ५९, मौलि: शिरोवेष्टनविशेषः ६०, शेखरं कुसुमादिमयं विधत्ते ६१, हुड्डा-पणकरणं तां पातयति ६२, जिण्डकः कण्डकः ६३, जोत्कारकरणं पित्रादीनां ६४, भाण्डक्रिया कक्षावादनादि ६५, रेकारस्तिरस्कारार्थ कस्यचित्करोति ६६, धरणं लभ्यद्रव्यग्रहणार्थ लङ्घनपूर्वमुपवेशनं ६७, रणं संग्राम ५८, विवरणं वालानां विजटीकरणं ५९, पर्यस्तिकाकरणं ७०, पादुका चरणरक्षोपकरणं ७१ , पादयोः प्रसारणं ७२, पुडपुडीदापनं ७३, पंककरणं निजदेहावयवक्षालनादिना ७४, रजःपातनं ७५, मैथुनं कामक्रीडा ७६, यूकाचयनं ७७, जेमनं भोजनं ७८, गुह्यं लिङ्गं तस्यासंवृतता ७९, वैद्यकं ८०, वाणिज्यं क्रयविक्रयादि ८१, शय्या शयनं ८२, जलं पानाद्यर्थं तत्र मुश्चति पिबति वर्षासु गृह्णाति वा ८३, मन्जनं लानं ८४ । इत्युत्कर्षतश्चतुरशीत्याशातनाः । बृहद्भाष्ये तु पश्चैवाशातनाः प्रोक्ता यथा
| ॥१६५॥
JainEducation in
For Private
Personel Use Only