________________
CALCUSACARELUGUSARASMCAUSA
गणं ५४, सचित्ताणमचाय ५५ चायमजिए ५६ दिट्ठीइ नोअंजली ५७। साडेगुत्तरसंगभंग ५८ मउडं ५९ मोलिं ६० सिरोसेहरं ६१, हुड्डा ६२ जिंडहगेड्डिआइ रमणं ६३ जोहार ६४ भंडक्किअं ६५॥३॥ रक्कारं ६६ धरणं ६७ रणं ६८ विवरणं वालाण ६९ पल्हथिअं ७०, पाऊ ७१ पायपसारणं ७२ पुडपुडी ७३ पंकं ७४ रओ ७५ मेहुणं ७६ । जूअं ७७ जेमण ७८ गुज्झ ७९ विज ८० वणिज ८१ सिजं ८२ जलं ८३ मजणं ८४, एमाईअमवजकजमुजुओ वजे जिणिंदालए॥४॥ विषमपदार्थों यथा-खेलं श्लेष्माणं जिनगृहे निक्षिपति १, केलि तक्रीडादिका २, कलिः कलहः ३, कला धनुर्वेदादिका ताः प्रयुङ्क्ते ४, कुललयं गण्डूष ५, ताम्बूलं भक्षयति ६, उद्गालनं च ताम्बूलस्य निक्षिपति ७, गालीर्दत्ते ८, 'कंगुलयत्ति लघुवृद्धनीतिकरणं ९, शरीरपादाद्यगधावनं कुरुते १०, केश ११ नख १२ समारचनं, रुधिरं पातयति १३, "भत्तोसं सुखभक्षिकां भक्षयति १४, त्वचं व्रणादिसंबन्धिनी पातयति १५, पित्तं धातुविशेषमौषधादिना पातयति १६, एवं वान्तं १७, दन्तं च १८ । विश्रामणां कारयति १९, दामनमजावादीनां २०, दन्ता २१ क्षि २२ नख २३ गण्ड २४ नासिका-12 २५ शिरः २६ श्रोत्र २७ च्छवीनां २८ मलं जिनगृहे पातयति, छविः शरीरं शेषास्तद्वयवाः । मन्त्रं भूता-18 दिनिग्रहलक्षणं करोति राजादिकार्यालोचनं वा २९, मीलनं ज्ञात्यादिसमुदायस्य ३०, लेख्यक व्यवहारादि ३१, विभजनं दायादादीनां तत्र करोति ३२, भाण्डागारो निजद्रव्यादेः ३३, दुष्टासनं पादोपरिपादस्थापनादिकं ३४, छाणी गोमयपिण्डः ३५, कर्पटं वस्त्रं ३६, दालिमुद्गादिदलरूपा ३७, पर्पट: ३८ वटी ३९ एषामु
Jain Education in
For Private & Personel Use Only
Ladjainelibrary.org