________________
Jain Education In
“जिणभवणंमि अवण्णा १, पूआई अणायरो २ तहा भोगो ३ । दुप्पणिहाणं ४ अणुचिअवित्ती ५ आसायणा पंच । " " तत्थ अवन्नासायण, पल्हत्थिअ देवपिट्ठिदाणं च । पुडपुडअपयपसारण, दुट्ठासणसेव जिणगेहे ॥ २ ॥ जारिसतारिसवेसो, जहा तहा जंमि तंमि कालंमि । पूआइ कुणइ सुन्नो, अणायरासायणा एसा ॥ ३ ॥ भोगो तंबोलाई, कीरतो जिणगिहे कुणइवस्सं । नाणाइआण आयस्स, सायणं तो तमिह वजे ॥ ४४ ॥ रागेण व दोसेण व, मोहेण व दूसिआ मणोवित्ती । दुप्पणिहाणं भण्णइ, जिणविसए तं न कायव्वं ॥ ५ ॥ धरणरणरुअणविगहातिरिबंधणरंधणाई गिहिकिरिआ । गालीविज्जवणिज्जाइ, चेइए वयणुचिअवित्ती ॥ ६ ॥ आशातनाश्चात्यन्तविषयिणः सतताविरता देवा अपि देवगृहादौ सर्वथा वर्जयन्ति, उक्तं हि - "देवहरयंमि देवा, विसयविसविमोहिआवि न कयावि । अच्छरसाहिंपि समं, हासक्कीडाइ वि कुणंति ॥ १ ॥” एताश्वाशातना जिनालये क्रियमाणा न केवलं गृहिणामेव निषिद्धाः, किन्तु यथासम्भवं साधूनामपीति ज्ञेयं । यत उक्तम् - "आसायणा उ भवभमणकारणं इय विभावि जइणो । मलमलिणुत्ति न जिणमंदिरंमि निवसंति इइ समओ ॥ १ ॥” गुर्वाशातनापि त्रिधा, तत्र गुरोः पादादिना सङ्घहादौ जघन्या १, श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमा २, गुर्वादेशाकरणविपरीतकरणपरुषभाषणादावुत्कृष्टा ३ । सङ्ख्यया च गुरुवन्दनाधिकारे वक्ष्यमाणास्त्रयस्त्रिंशत् । स्थापनाचार्याशातनापि त्रिधा, तस्येतस्ततञ्चालनपादस्पर्शादौ जघन्या १, भूमिपातनावज्ञाय (ज्ञया) मोचनादौ मध्यमा २, प्रणाशनभङ्गादावुत्कृष्टा ३ । एवं ज्ञानोपकरणवद्दर्शनचारित्रोपक
For Private & Personal Use Only
jainelibrary.org