________________
धर्म
॥ २२७ ॥
इत्ति' स्मृत्यन्तर्द्धा-स्मृतेभ्रंश इत्यर्थः, यथा पूर्वस्यां दिशि कृतयोजनशतप्रमाणस्य गमनकाले च शतं पञ्चा शदा कृतमिति सन्देहे व्यक्तमस्मरतः पञ्चाशत उपरि गच्छतः पञ्चमोऽतिचारः, शतात्परतो भङ्ग एव ५, तदेवं प्रथमे नियमितकतिपयभूभागं मुक्त्वा चतुर्द्दशरज्जुप्रमाणलोकगतजन्तुजातयात नारक्षणरूपाय गुणाय व्रतं तस्मिन् यदतिचरितमित्यादि प्राग्वत् ॥ १९ ॥ साम्प्रतं द्वितीयं गुणवतं, तच द्विधा भोगतः कर्मतश्च, भोगोऽपि द्विधा - उपभोगपरिभोगभेदात्, तत्र उप इति सकृत् भोग-आहारमात्यादेरासेवनमुपभोगः, परीत्यसकृद्भोगो-भवनाङ्गनादीनामासेवनं परिभोगः । तत्र गाथामाह - "मजंमि य मंसंमि य, पुष्फे य फले य गंधमले य । उवभोगपरीभोगे, घीयंमि गुणच्चए निंदे ॥ २० ॥ श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाss - हारिणा भाव्यं, असति सच्चित्त परिहारिणा, तदसति बहुसावयमद्यादीन् वर्जयित्वा प्रत्येकमिश्रादीनां कृतप्रमाणेन भवितव्यं तत्र मद्यं मदिरा, मांसं पिशितं चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायादीनां च ग्रहः, तानि च प्रागुक्तानि पञ्चोदुम्बर्यादीनि पुष्पाणि-करीरमधुकादिकुसुमानि चशब्दात्र ससंसक्त पत्रादिपरिग्रहः, फलानि जम्बूबील्वादीनि एषु च मद्यादिषु राजव्यापारादौ वर्त्तमानेन यत्किञ्चित्क्रापणादि कृतं तस्मिन्, एतैरन्तर्भोगः सूचितः, बहिस्त्वयं - 'गन्धमल्लेत्ति' गन्धा- वासाः, माल्यानि - पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्य वस्तुपरिग्रहः, तस्मिन्नुक्तरूपे, 'उपभोगपरिभोगे' 'भीमो भीमसेन' इति न्यायादुपभोगपरिभोगपरिमाणाख्ये 'द्वितीये गुणवते' अनाभोगादिना यदतिक्रान्तं तन्निन्दामि ॥ २० ॥ अत्र भोगतोऽतिचारप्रतिक्रमणा
Jain Education Intemational
For Private & Personal Use Only
संग्रह.
॥ २२७ ॥
w.jainelibrary.org