________________
है सुवण्णे य कुवियपरिमाणे । दुपए चउप्पयंमी, पडि० ॥१८॥” 'धनं गणिमादि चतुर्दा, तत्र गणिमं-पूगफ
लादि, धरिमं-गुडादि, मेयं-घृतादि, पारिच्छेद्य-माणिक्यादि, 'धान्यं' बीह्यादि चतुर्विशतिधा, एतयोरतिक्रमोऽतिचारः, तत्र धनधान्यस्य प्रमाणप्राप्तस्याधमर्णादिभ्योऽधिकलाभे समुपस्थिते यावताऽग्रेतनं विक्रीणीते तावत्तद्गृह एव तत्स्थापयतः, सत्यंकारेण वा खीकुर्वतः, स्थूलमूटकादिबन्धनेन वा धनधान्यातिक्रमरूपः । प्रथमोऽतिचारः, 'क्षेत्रं' सेतुकेतूभयात्मकं 'वास्तु'खातोच्छ्रितोभयात्मकं तयोरधिकसम्भवे यादिसंयोगजनितोऽतिचारः २, 'रूप्यं' रजतं 'सुवर्ण' कनक, एतयोः पत्यादिभ्यः प्रदानेन ३, 'कुपितं' स्थालकचोलादि, तस्य स्थूलत्वादिविधानेन ४, 'द्विपदं' गन्त्रीदास्यादि 'चतुष्पदं' गवाश्वादि, तत्र द्विपदचतुष्पदा गर्भागण
नेन ५, शेषं प्राग्वत् ॥ १९॥ साम्प्रतं त्रीणि गुणव्रतानि, तत्राद्यप्रतिक्रमणायाह-"गमणस्स य परिमाणे, 5 दिसासु उडे अहे अतिरिअं च । वुड्डिसइअंतरद्धा, पढमंमि गुणव्वए निंदे ॥१९॥” 'गमनस्य च परिमाणे|| गतेरियत्ताकरणे, चशब्दाद्यदतिक्रान्तं, क विषये? 'दिक्षु तदेवाह-उर्दुति' उर्द्ध योजनद्विती(त)यादिना गृहीतप्रमाणस्यानाभोगादिनाऽधिकगमनमूर्द्धदिकप्रमाणातिक्रमरूपः प्रथमोऽतिचारः १, एवमधस्तिर्यगदिशोश्चातिचारद्वयं वाच्यं ३, 'वुडित्ति' क्षेत्रवृद्धिः, कोऽर्थः? सर्वासु दिक्षु योजनशतादिना गृहीतप्रमाणस्यान्यतरस्यां दिशि योजनशतादेः परतः कार्योत्पत्तावन्यदिक्सम्बन्धीनि कतिचिद्योजनानि जिगमिषितायां दिशि वर्द्धयतो द्विगद्वयमीलने त्वङ्गीकृतप्रमाणस्यानतिक्रमाङ्गाभङ्गलक्षणक्षेत्रवृद्धिरूपस्तुर्योऽतिचारः ४, 'सइअंतर
SAGAR
Jan Education
For Private Personel Use Only
belorary.org