SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ है सुवण्णे य कुवियपरिमाणे । दुपए चउप्पयंमी, पडि० ॥१८॥” 'धनं गणिमादि चतुर्दा, तत्र गणिमं-पूगफ लादि, धरिमं-गुडादि, मेयं-घृतादि, पारिच्छेद्य-माणिक्यादि, 'धान्यं' बीह्यादि चतुर्विशतिधा, एतयोरतिक्रमोऽतिचारः, तत्र धनधान्यस्य प्रमाणप्राप्तस्याधमर्णादिभ्योऽधिकलाभे समुपस्थिते यावताऽग्रेतनं विक्रीणीते तावत्तद्गृह एव तत्स्थापयतः, सत्यंकारेण वा खीकुर्वतः, स्थूलमूटकादिबन्धनेन वा धनधान्यातिक्रमरूपः । प्रथमोऽतिचारः, 'क्षेत्रं' सेतुकेतूभयात्मकं 'वास्तु'खातोच्छ्रितोभयात्मकं तयोरधिकसम्भवे यादिसंयोगजनितोऽतिचारः २, 'रूप्यं' रजतं 'सुवर्ण' कनक, एतयोः पत्यादिभ्यः प्रदानेन ३, 'कुपितं' स्थालकचोलादि, तस्य स्थूलत्वादिविधानेन ४, 'द्विपदं' गन्त्रीदास्यादि 'चतुष्पदं' गवाश्वादि, तत्र द्विपदचतुष्पदा गर्भागण नेन ५, शेषं प्राग्वत् ॥ १९॥ साम्प्रतं त्रीणि गुणव्रतानि, तत्राद्यप्रतिक्रमणायाह-"गमणस्स य परिमाणे, 5 दिसासु उडे अहे अतिरिअं च । वुड्डिसइअंतरद्धा, पढमंमि गुणव्वए निंदे ॥१९॥” 'गमनस्य च परिमाणे|| गतेरियत्ताकरणे, चशब्दाद्यदतिक्रान्तं, क विषये? 'दिक्षु तदेवाह-उर्दुति' उर्द्ध योजनद्विती(त)यादिना गृहीतप्रमाणस्यानाभोगादिनाऽधिकगमनमूर्द्धदिकप्रमाणातिक्रमरूपः प्रथमोऽतिचारः १, एवमधस्तिर्यगदिशोश्चातिचारद्वयं वाच्यं ३, 'वुडित्ति' क्षेत्रवृद्धिः, कोऽर्थः? सर्वासु दिक्षु योजनशतादिना गृहीतप्रमाणस्यान्यतरस्यां दिशि योजनशतादेः परतः कार्योत्पत्तावन्यदिक्सम्बन्धीनि कतिचिद्योजनानि जिगमिषितायां दिशि वर्द्धयतो द्विगद्वयमीलने त्वङ्गीकृतप्रमाणस्यानतिक्रमाङ्गाभङ्गलक्षणक्षेत्रवृद्धिरूपस्तुर्योऽतिचारः ४, 'सइअंतर SAGAR Jan Education For Private Personel Use Only belorary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy