________________
इवरमल्पकायारे, पडि.
मन२, "
धर्म- 13 यद्धमित्यादि प्राग्वत् ॥४॥ तुर्यव्रतमाह-"चउत्थे अणुव्वयंमी, निच्चं परदारगमणविरईओ । आयरियम-18| संग्रह.
प्पसत्थे, इत्थ० ॥१५॥" 'चतुर्थे अणुव्रते' 'नित्यं सदा, परे-आत्मव्यतिरिक्ताः तेषां दाराः-परिणीतसंगृही॥२२६॥
तभेदभिन्नानि कलत्राणि तेषु गमनम्-आसेवनं तस्य विरतेरित्यादि प्राग्वत् ॥१५॥ अस्यातिचारप्रतिक्रमणायाह 8/-"अपरिग्गहिया इत्तर, अणंग वीवाह तिव्वअणुरागे । चउत्थ वयस्सइयारे, पडि०॥ १६ ॥” 'अपरिगृहीता विधवा तस्यां गमनमपरिगृहीतागमनं १, 'इतरत्ति' इत्वरमल्पकालं भाटीप्रदानतः केनचित् खवशीकृता वेश्या तस्यां गमनं इत्वरपरिगृहीतागमनं २, 'अणंगत्ति' अनङ्ग:-कामस्तत्प्रधाना क्रीडा-अधरदशनालिङ्गनाद्या तां परदारेषु कुर्वतोऽनङ्गक्रीडा, वात्स्यायनायुक्तचतुरशीतिकरणासेवनं वा, 'वीवाहत्ति' परकीयापत्यानां स्लेहादिना विवाहस्य करणं परविवाहकरणं, स्वापत्येष्वपि सङ्घयाभिग्रहो न्याय्यः ४, 'तिव्वअणुरागेत्ति' कामभोगतीव्रानुरागः कामेषु-शब्दादिषु, भोगेषु-रसादिषु, तीव्रानुरागः-अत्यन्तं तद्ध्यवसायः ५, खदारसन्तो|षिणश्च त्रय एवान्त्या अतिचाराः, आद्यौ तु भङ्गावेव, स्त्रिया अपि तथैव, यहाऽतिक्रमादिभिरतिचारता अवसेया, एतानाश्रित्य यद्धमित्यादि प्राग्वत् ॥१६॥ पश्चमाणुव्रतमाह-"इत्तो अणुव्वए पंचमंमि आयरियमप्पसत्थंमि । परिमाणपरिच्छेए, इत्थः॥१७॥" 'इतः' तुर्यव्रतानन्तरं, धनधान्यादिनवविधपरिग्रहपरि
॥२२६॥ माणलक्षणे 'पञ्चमे अणुव्रते' यदाचरितमप्रशस्ते भावे सति, क विषये ? 'परिमाणपरिच्छेदें परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोल्लइने, अत्रेत्यादि प्राग्वत् ॥ १७॥ अस्यातिचारप्रतिक्रमणायाह-"धणधन्नखित्तवत्थु, रुप्प
ORIGARLICA R
नङ्गकीडा.
AAAAAAAऊ5
Jain Educationa l
For Private & Personel Use Only
www.jainelibrary.org