________________
Jain Education
य कूडलेहे य । बीअवयस्सइयारे, पडि० ॥ १२ ॥ तत्र 'सहसत्ति' 'सूचनात्सूत्र' मिति सहसा - अनालोच्याभ्याख्यानम् असद्दोषाधिरोपणं चौरोऽयमित्याद्यभिधानं सहसाभ्याख्यानं १, रहस्येकान्ते मन्त्रयमाणान् वीक्ष्येदं चेदं च राजविरुद्धादिकमेते मन्त्रयन्ते इत्याद्यभ्याख्यानं रहोऽभ्याख्यानं २, खदाराणां विश्रब्धभाषितस्यान्यस्मै कथनं खदारमन्त्रभेदः, ततो द्वन्द्वं कृत्वा तस्मिन् ३, अज्ञातमन्त्रौषधागुपदेशनं मृषोपदेशस्तस्मिन् ४, अन्यमुद्राक्षरविन्द्रादिना कूटस्यार्थस्य लेखनं कूटलेखस्तस्मिंश्च शेषं प्राग्वत् ॥ १२ ॥ इदानीं तृतीयव्रतमाह - " तइए अणुव्वयंमी, थूलगपरदव्वहरणविरईओ । आयरियमप्पसत्थे, इत्थप्प० ॥ १३ ॥” 'तृतीये अणुव्रते' स्थूरकं- राजनिग्रहादिहेतुः परद्रव्यहरणं तस्य विरतिरित्यादि प्राग्वत् ॥ १३ ॥ अस्यातिचारप्रतिक्रमणायाह - " तेणाहडप्पओगे, तप्पाडरूवे विरुद्धगमणे य । कूडतुलकूडमाणे, पडि० ॥ १४ ॥” स्तेनाः - चौरास्तैराहृतं - देशान्तरादानीतं किञ्चित्कुङ्कुमादि तत्समर्घमितिलोभाद्यत्काणक्रयेण गृह्यते तत् स्तेनाहृतं १, 'पओगित्ति' सूचनात् तस्करप्रयोगः, तदेव कुर्वन्तीति तस्कराः - चौराः तेषामुद्यतकदानादिना हरणक्रियायां प्रेरणं प्रयोग: २, 'तप्पडिरूवत्ति' तस्य प्रस्तुतकुङ्कुमादेः प्रतिरूपं सदृशं कुसुम्भादि कृत्रिमकुङ्कुमादि वा, तत्प्रक्षेपेण व्यवहारः तत्प्रतिरूपव्यवहारः ३, विरुद्धनृपयो राज्यं विरुद्धराज्यं तत्र ताभ्यामननुज्ञाते वाणिज्यार्थ अतिक्रमणं - गमनं विरुद्वगमनं ४, कूटतुलाकूटमानं तन्नयूनाधिकाभ्यां व्यवहरतः ५, (यदाह उचियं मोत्तूण कलं, दव्वाइकमागयं च उक्करिसं । निवडियमवि जाणतो, परस्स संतं न गिहिजा ॥ १ ॥ एतेषु क्रियमाणेषु
For Private & Personal Use Only
jainelibrary.org