SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ GAURRECTORAGALLERS षाद्देवा-यक्षाम्बाप्रभृतयो 'ददतु' प्रयच्छन्तु 'समाधि' चित्तस्वास्थ्यं 'बोधि' प्रेत्य जिनधर्मप्राप्तिरूपां । आह-ते| देवाः समाधिदाने किं समर्था नवा?, यद्यसमर्थास्तर्हि तत्प्रार्थनस्य वैयर्थ्य, यदि समर्थास्तहि दूरभव्याभव्येभ्यः किं न प्रयच्छन्ति ?, अथैवं मन्यते-योग्यानामेव ते समर्था, नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः?, अत्रोच्यते, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किंतु जिनमतानुयायिनः, तच्च सर्वनयसमूहात्मकस्याद्वादमुद्रानतिभेदि, 'सामग्री वै जनिति वचनात् , यथा हि घटनिष्पत्ती मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि तत्र सहकारिकारणं, एवमिहापि जीवयोग्यतायां सत्यामपि तथा तथा प्रत्यूहनिराकरणेन देवा अपि समाधिबोधिदाने समर्था भवन्ति मेतार्यादेरिव इत्यतो न निरर्थका तत्प्रार्थनेति ॥४७॥ ननु खीकृतव्रतस्य प्रतिक्रमणं युक्तं, नवव्रतिनां, व्रतासत्त्वेनातिचारासंभवादितिचेत्, मैवं, यतो नातिचारेष्वेव प्रतिक्रमणं, किंतु चतुर्यु स्थानेषु इति । येषु चतुर्पु स्थानेषु प्रतिक्रमणं भवति तदुपदर्शनायाह-“पडिसिद्धाणं करणे, किचाणमकरणे अ पडिक्कमणं । अस्सद्दहणे अ तहा, विवरीअपरूवणाए य॥४८॥" 'प्रतिषिद्धानां सम्यक्त्वाणुव्रतादिमालि-| न्यहेतुशङ्कावधादीनां करणे' 'कृत्यानां' चाङ्गीकृतपूजादिनियमानामकरणे 'अश्रद्धाने'च निगोदादिविचारविप्रत्यये, तथा 'विपरीतप्ररूपणायां' उन्मार्गदेशनायां, इयं हि चतुरन्ताद्भभवभ्रमणहेतुर्मरीच्यादेरिव, तस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवतीति । ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अस्तीति ब्रूमः, Jain Education For Private Personal use only Mainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy