________________
धर्म
॥ २३४ ॥
Jain Education
गीतार्थादधिगतसूत्रार्थस्य गुरुपरतन्त्रवचनस्य तस्यैव सूत्रार्थस्य कथने को नाम नाधिकारः ?, 'पढइ सुणेइ गुणेइ, जणस्स धम्मं परिकहेइ' इत्यादिवचनात् तथा चूर्णि:- 'सो जिणदाससावओ अट्ठमिचउद्दसी उववासं करेइ पुत्थयं च वाएइ' इत्यादि ॥ ४८ ॥ साम्प्रतमनादिसंसारसागरावर्त्तान्तर्गतानां सत्त्वानामन्योऽन्यं वैरसम्भवात्तत्क्षमणायाह - “खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएस, वेरं मज्झ न केणई ॥ ४९ ॥" 'क्षमयामि सर्वजीवान्' अनन्तभवेष्वप्यज्ञानमोहावृतेन या तेषां कृता पीडा तयोरपगमात्मर्षयामि सर्वे जीवाः क्षाम्यन्तु मे दुश्चेष्टितं, अत्र हेतुमाह - 'मैत्री मे सर्वभूतेषु' 'वैरं मम न केनचित् ' कोऽर्थः ? मोक्षलाभ हेतुभिस्तान् सर्वान् वशक्त्या लम्भयामि, न च केषाञ्चिन्निकृतामपि विघाते वर्त्तेऽहमिति । वैरं हि भूरिभवपरम्पराऽनुयायि कमठमरुभूत्यादीनामिवेति ॥ ४९ ॥ साम्प्रतं प्रतिक्रमणाध्ययनमुपसंहरन्नवसानमङ्गलप्रदर्शनार्थमाह - " एवमहं आलोइय, निंदिय गरहिय दुगंछिउं समं । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं ॥ ५० ॥" कण्ठ्या । नवरं 'दुर्गाछिउँ'ति जुगुप्सित्वा धिग्मां पापकारिणमित्यादिना, सम्यगिति च सर्वत्र योज्यं । इत्येवमल्परुचिसत्त्वबोधनाय श्राद्धप्रतिक्रमणसूत्रसङ्क्षेपार्थोऽत्र लिखितो, विस्तरार्थस्तु वृहद्वृत्तितश्चूर्णितश्चावसेयः । अत्र च प्रसङ्गतोऽन्यान्यपि शेषसूत्राणि व्याख्यायन्ते – “आयरिअ उवज्झाए, सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया, सव्वे तिविहेण खामेमि ॥ १ ॥” आचार्ये उपाध्याये शिष्ये साधर्मिके कुले गणे च ये मे केऽपि कषायाः कृताः सन्ति, तान् सर्वान् अहं त्रिविधेन मनोवा
For Private & Personal Use Only
संग्रह.
॥ २३४ ॥
jainelibrary.org