SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २३९ ॥ तिहीसु विहिअं धम्माणुट्ठाणं किंफलं होइ ?, गोयमा ! बहुफलं होइ, जम्हा एआसु तिहीसु जीवो परभवाउअं समज्जिणइ, तम्हा तवोवहाणाइ धम्माणुट्ठाणं कायव्यं जम्हा सुहाउअं समज्जिणइ " इति । तथा वर्षामध्येऽश्विन चैत्रचातुर्मासिक वार्षिकाष्टाहिकाचतुर्मास कत्रय सांवत्सरपर्वादिदिवसा अर्हज्जन्मादिपञ्चकल्याणकदिवसाचापि पर्वतिथित्वेन विज्ञेयाः, तत एष्वपि विशेषेण पूर्वोक्तो विधिर्विधेयः, उक्तं च- "संवच्छरचाउम्मासिएस अट्ठाहिआसु अ तिहीसुं । सव्वायरेण लग्गह, जिणवरपूआतवगुणेसुं ॥ १ ॥" अत्र गुणा-ब्रह्मव्रतादयः । अष्टाहिकाखपि चैत्राश्विनाष्टाहिके शाश्वत्यौ तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति, यदाहुः - " दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमी । अट्ठाहिआदिमहिमा, बीआ पुण अस्सिणे मासे ॥ १ ॥ एआओ दोवि सासयजत्ताओ करंति सव्वदेवावि । नंदीसरंमि खयरा, अहवा निअस ठाणेसु ॥ २ ॥ तह चउमासिअतिअगं, पज्जोसवणा य तहय इअ छक्कं । जिणजम्मदिक्खकेवल निव्वाणाइसु असासइआ ॥ ३ ॥” जीवाभिगमे त्वेवम् - " तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिआ देवा तिहिं चउमासिएहिं पज्जोसवणाए अट्ठाहिआओ महामहिमाओ करिंति" इति । तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्, आहुरपि - "चाउम्मासिअवरिसे, पक्खिअपंचमीसु नायवा । ताओ तिहीओ जासिं, उदेइ सूरो न अण्णा || १ | आप चक्खाणं, पडिकमणं तहय निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं Jain Education International For Private & Personal Use Only संग्रह. ।। २३९ ।। www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy