________________
धर्म
॥ २३९ ॥
तिहीसु विहिअं धम्माणुट्ठाणं किंफलं होइ ?, गोयमा ! बहुफलं होइ, जम्हा एआसु तिहीसु जीवो परभवाउअं समज्जिणइ, तम्हा तवोवहाणाइ धम्माणुट्ठाणं कायव्यं जम्हा सुहाउअं समज्जिणइ " इति । तथा वर्षामध्येऽश्विन चैत्रचातुर्मासिक वार्षिकाष्टाहिकाचतुर्मास कत्रय सांवत्सरपर्वादिदिवसा अर्हज्जन्मादिपञ्चकल्याणकदिवसाचापि पर्वतिथित्वेन विज्ञेयाः, तत एष्वपि विशेषेण पूर्वोक्तो विधिर्विधेयः, उक्तं च- "संवच्छरचाउम्मासिएस अट्ठाहिआसु अ तिहीसुं । सव्वायरेण लग्गह, जिणवरपूआतवगुणेसुं ॥ १ ॥" अत्र गुणा-ब्रह्मव्रतादयः । अष्टाहिकाखपि चैत्राश्विनाष्टाहिके शाश्वत्यौ तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति, यदाहुः - " दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमी । अट्ठाहिआदिमहिमा, बीआ पुण अस्सिणे मासे ॥ १ ॥ एआओ दोवि सासयजत्ताओ करंति सव्वदेवावि । नंदीसरंमि खयरा, अहवा निअस ठाणेसु ॥ २ ॥ तह चउमासिअतिअगं, पज्जोसवणा य तहय इअ छक्कं । जिणजम्मदिक्खकेवल निव्वाणाइसु असासइआ ॥ ३ ॥” जीवाभिगमे त्वेवम् - " तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिआ देवा तिहिं चउमासिएहिं पज्जोसवणाए अट्ठाहिआओ महामहिमाओ करिंति" इति । तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्, आहुरपि - "चाउम्मासिअवरिसे, पक्खिअपंचमीसु नायवा । ताओ तिहीओ जासिं, उदेइ सूरो न अण्णा || १ | आप चक्खाणं, पडिकमणं तहय निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं
Jain Education International
For Private & Personal Use Only
संग्रह.
।। २३९ ।।
www.jainelibrary.org