________________
|
॥२॥ उदयंमि जा तिही सा, पमाणमिअराइ कीरमाणीए । आणाभंगणवत्था, मिच्छत्तविराहणं पावे ॥३॥"P पारासरस्मृत्यादावपि-"आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता 8 नोदयं विना ॥ १ ॥ उमाखातिवाचकप्रघोषश्चैवं श्रूयते 'क्षये पूर्वी तिथिः कार्या, वृद्धौ कार्या तथोत्तरा। श्रीवीरज्ञाननिर्वाणं, (मोक्षकल्याण), कार्य लोकानुगैरिह ॥ १ ॥ इति । एवं पौषधादिना पर्वदिवसा आराध्या इति पर्वकृत्यानि । अथ चतुर्मासीकृत्यानि यथा-पूर्वप्रतिपन्नव्रतेन प्रतिचतुर्मासकं तन्नियमाः स प्याः, अप्रतिपन्ननियमेन तु यथाखं प्रतिचतुर्मासकं नियमा ग्राह्याः, वर्षाचतुर्मास्यां पुनर्ये नित्यनियमाः सम्यक्त्वा|धिकारे प्रागुक्तास्ते विशिष्य ग्राह्याः, तथाहि-त्रिर्दिा देवपूजाऽष्टभेदादिका, सम्पूर्णदेववन्दनं चैत्ये, सर्वबि|म्बानामर्चनं वंदनं वा, स्नात्रमहो महापूजाप्रभावनादि, गुरोर्बुहद्धन्दनं, अङ्गपूजनप्रभावनाखस्तिकरचनादिपूर्वव्याख्यानश्रवणं, विश्रामणा, अपूर्वज्ञानपाठाद्यनेकविधस्वाध्यायकरणं, प्रासुकनीरपानं, सचित्तत्यागस्तदशक्तावनुपयोगितत्त्यागः, गृहहद्दभित्तिस्तम्भखटाकपाटपट्टपट्टिकासिककघृततैलजलादिभाजनेन्धनधान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थ चूर्णकरक्षादिखरण्टनमलापनयनातपमोचनशीतलस्थानस्थापना|दिना जलस्य द्विस्त्रिर्गालनादिना स्लेहगुडतक्रजलादीनां सम्यक् स्थगनादिनाऽवश्रावणलानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् त्यागेन चुल्लीदीपादेरनुद्घाटमोचनेन पेषणरन्धनवस्त्रभाजनादिक्षालनादौ सम्यग् प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन गृहे च व्यापारणस्थाने
Jan Education
For Private
Personel Use Only
Chainelibrary.org