________________
RECORRISOLOGROGRESHESASARDAROADS
साधुभ्यः श्रद्धया देयं । सूच्यादीनामुपकरणत्वं तु श्रीकल्पे उक्तं, यथा-"असणाई वत्थाई, सूआइ चउक्कगा तिनि" अशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि, सङ्कलनया द्वादश, यथा-अशनं १ पानं २ खादिमं ३ खादिमं ४, वस्त्रं १ पात्रं २ कम्बलं ३ पादप्रोञ्छनं ४, सूची १ पिप्पलको २ नखच्छेदन ३ कर्णशोधनकं ४ चेति । एवं श्रावकश्राविकारूपसवमपि यथाशक्ति सभक्तिपरिधापनकादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि । सङ्घार्चा हि उत्कृष्टादिभेदात् त्रिधा-तत्रोत्कृष्टा सर्व-15 परिधापनेन, जघन्या सूत्रमात्रादिना, एकड्यादेर्वा, शेषा मध्यमा, तत्राधिकव्ययनेऽशक्तोऽपि प्रतिवर्ष गु-18 रुभ्यो मुखवस्त्रादिमानं द्विवादिश्राद्धेश्यः पूगादीनि दत्त्वा सङ्घार्चाकृत्यं भक्त्या सत्यापयति, निःखस्य तावतापि महाफलत्वात्, शक्त्या च क्रियमाणेयं महागुणकरी, यतः पञ्चाशके-"सत्तीह संघपूजा, विसेसपूजा |उ बहुगुणा एसा । जं एस सुए भणिओ, तित्थयराणंतरो संघो॥१॥” इति सार्चाविधिः ॥ साधर्मिकाणां वात्सल्यमपि प्रतिवर्ष यथाशक्ति कार्य, सर्वेषां तत्करणाशक्तेनाप्येकड्यादीनामवश्यं तत् कार्य, समानधर्माणो हि प्रायेण दुष्पापाः, यतः-"सर्वैः सर्वे मिथः सर्वसम्बन्धा लब्धपूर्विणः । साधर्मिकादिसम्बन्धलब्धारस्तु मिताः कचित् ॥१॥" तेषां महत्पुण्यलभ्यसङ्गमानां प्रतिपत्तेस्तु फलमतुलमेव, यतः-“एगत्थ सव्वधम्मो, साहम्मिअवच्छलंतु एगत्थ । वुद्धितुलाए तुलिआ, दोवि अतुल्लाई भणिआई॥१॥" साधर्मिकवात्सल्येनैव च राज्ञामतिथिसंविभागवताराधनं, राजपिण्डस्य मुनीनामकल्पत्वादिति । तद्विधिस्त्वेवं-सति
Jain Education
For Private & Personel Use Only
X
w.jainelibrary.org