________________
संग्रह
भोगपरिभोगे॥१८॥ तह सव्वणत्थदंडे, सामाइअपोसहेऽतिहिविभागे । सव्वेसुवि संखेवं, काहं पइदि
वसपरिमाणं ॥१९॥ खंडणपीसणरंधणझुंजणविक्खणणवत्थरयणं च । कत्तणपिंजणलोढणधवलणलिंप॥२४॥
Nणयसोहणए ॥२०॥ वाहणरोहण लिक्खाइ जोअणे वाणहाण परिभोगे । निंदणलूणणउंछणरंधणदल
णाइकम्मे अ॥ २१ ॥ संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे । जिणभुवणदंसणे सुणणगुणणजिणभवणकिच्चे अ॥ २२॥ अट्ठमीचउद्दसीसुं, कल्लाणतिहीसु तवविसेसेसुं । काहामि उजममहं, धम्मत्थं वरिसमज्झमि ॥ २३ ॥ धम्मत्थं मुहपत्ती, जलछाणण ओसहाइदाणं च । साहम्मिअवच्छल्लं, जहसत्ति गुरूण |विणओ अ ॥ २४ ॥ मासे मासे सामाइअंच वरिसंमि पोसहं तु तहा । काहामि ससत्तीए, अतिहीणं संविभागं च ॥२५॥” इति चतुर्मासीकृत्यानि । अथ वार्षिककृत्यानि यथा-सङ्घार्चनादीनि बहुविधानि, यतः श्राद्धविधावेकादशद्वारैः प्रतिपादितानि । गाथोत्तरार्द्ध-"पइवरिसं सच्चण १ साहम्मिअभत्ति २ जत्ततिगं३
॥१॥ जिणगिहण्हवणं ४ जिणधणवुड्डी ५ महपूअ ६ धम्मजागरिआ ७ । सुअपूआ ८ उज्जवणं ९, तह दतित्थपहावणा सोही १०॥२॥” तत्र सङ्घपूजायां निजविभवाद्यनुसारेण भृशादबहुमानाभ्यां साधुसा
ध्वीयोग्यमाधाकर्मादिदोषरहितं वस्त्रकम्बलपादप्रोञ्छनसूत्रोर्णापात्रदण्डकण्डिकासूचीकण्टककर्षणकागद| कुम्पकलेखनीपुस्तकादिकं श्रीगुरुभ्यो दत्ते, यद्दिनकृत्यसूत्रम्-"वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं । दंड तसंथारयं सिज्जं, अन्नं जं किंचि सुज्झई ॥१॥” एवं प्रातिहारिकपीठफलकपटिकाद्यपि संयमोपकारि सर्व
RAMANASALMAALARAM
॥२४
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org