________________
*
धर्म
संग्रह.
॥१९६॥
ASSASALA
धर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि-चैत्यवन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातं, शेषकाले साधूनां जिनाशातनादिभयान्नानुज्ञातमवस्थानं तीर्थकरगणधरादिभिः, ततोव्रतिभिरप्येवमाशातनाः परिहियन्ते, गृहस्थैस्तु सुतरां परिहरणीया इति । तस्माचैत्यालयाद्यथोचिते स्थाने गमनं युक्तिमत् । अत्र चार्थार्जनमित्यनुवाद्यं न तूपदेश्य, तस्य स्वयंसिद्धत्वात्, धर्म्यमिति तु विधेयमप्राप्तत्वात्, अप्राप्ते हि शास्त्रमर्थवत्, न हि गृहस्थोऽर्थमर्जयेद्भुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते, अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धतमसविलुप्तावलोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्राप्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयं । नच सावद्यारम्भेषु शास्तृणां वाचनिक्यप्यनुमोदना युक्ता,यदाहुः-"सावजणवजाणं, वयणाणं जो ण जाणइ विसेसं । वुत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं ॥१॥” इति । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद्वोद्धव्यः । नियोगिनां धर्माविरोधो राजप्रजार्थयोः साधनेनाभयकुमारादिवत् । वणिगादीनां च धर्माविरोधो व्यवहारशुद्धिदेशादिविरुद्धकृत्यपरिहारोचितकार्याचरणैराजीविकां कुर्वतां भवति, तथैव चोक्तम्-"ववहारसुद्धिदेसाइविरुद्धच्चाय उचिअचरणेहिं । ता कुणइ अत्थचिंतं, निव्वाहिंतो निअं धम्मं ॥१॥ति, व्याख्या-आजीविका च सप्तभिरुपायैः स्यात्, वाणिज्येन १ विद्यया २ कृष्या ३ शिल्पेन ४ पाशुपाल्येन ५ सेवया ६ भिक्षया च ७। तत्र वाणिज्येन व|णिजां १ विद्यया वैद्यानां २ कृष्या कौटुम्बिकादीनां ३ पाशुपाल्येन गोपालादीनां ४ शिल्पेन चित्रकरा
RISS4054
॥१९६॥
नई २ कृष्या कौटुम्धिकाशपाल्येन ५ संवाया-आजीविका च सप्तभिम पत्रिम
For Private Personal Use Only
R
Jan Education
ainelibrary.org