________________
Jain Education In
द्धानगर्हा, एवं हिंसादिष्वपि गर्हायोजना कार्या । तथा " तत्खरूपकथनमिति” तस्याऽसदाचारस्य हिंसादे: स्वरूपकथनम्, यथा- प्रमत्तयोगात्प्राणिव्यपरोपणं हिंसा, असदभिधानं मृषा, अदत्तादानं स्तेयम्, मैथुनमब्रह्म, मूर्छा परिग्रह इत्यादि । तथा "स्वयं परिहार इति" स्वयमाचारकथकेन परिहारोऽसदाचारस्य संपादनीयः, यतः स्वयमसदाचारमपरिहरतो धर्मकथनं नटवैराग्यकथनमिवानादेयमेव स्यान्न तु साध्यसिद्धिकरमिति । तथा "ऋजुभावाऽऽसेवनमिति” ऋजुभावस्य कौटिल्यत्यागरूपस्यासेवनमनुष्ठानं देशकेनैव कार्यम्, एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति शिष्यस्तदुपदेशान्न कुतोऽपि दूरवर्ती स्यादिति । तथा "अपायहेतुत्वादेशनेति” अपायानामनर्थानां इहलोक परलोकगोचराणां हेतुत्वं प्रस्तावादसदाचारस्य यो हेतुभावस्तस्य देशना विधेया यथा - यन्न प्रयान्ति पुरुषाः, स्वर्ग यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे || ३ ||” प्रमादश्वासदाचार इति । अपायाने व व्यक्तीकुर्वन्नाह "नारकदुःखोपवर्णनमिति" नरके भवा नारकास्तेषामुपलक्षणत्वात्तिर्यगादीनां च दुःखान्यशर्माणि तेषामुपवर्णनं विधेयं, यथा - तीक्ष्णैरसिभिर्दीतैः कुन्तैर्विषमैः परश्वधैश्वत्रैः । परशूत्रिशूलतोमरमुद्गरवासीमुसण्डीभिः ॥ १ ॥ संभिन्नता लुशिरसश्छिन्नभुजाछिन्नकर्णनासोष्ठाः । भिन्नहृदयोदराना, भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ २ ॥ निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः ॥ ३ ॥ क्षुत्तृइहिमान्युष्णभयार्द्दितानां, पराभियोगव्यसनातुराणाम् । अहो तिरश्चामतिदुःखितानां, सुखानुषङ्गः किल वार्त्तमेतत् ॥ ४ ॥ मानुष्यकेऽपि
For Private & Personal Use Only
Jainelibrary.org