________________
संग्रह.
॥६
॥
४ चतुष्पद ५ कुप्य ६ भेदात् सामान्येन षड़िधोऽपि तत्प्रभेदैश्चतुःषष्टिविधः प्रोक्तः तथाहि-धान्यानि चतुविशतिर्यथा-"धन्नाइँ चउव्वीसं, जब १ गोहुम २ सालि ३ वीहि ४ सट्ठी अ५। कुद्दव ६ अगुआ ७ कंगू ८, रालगतिल १० मुग्ग ११ मासा य १२॥१॥ अयसि १३ हरिमंथ १४ तिउडउ १५ निप्पाव १६ सिलिंद १७ रायमासा य १८ । इक्खू १९ मसूर २० तुवरी २१, कुलत्थ २२ तह धन्नय २३ कलाया २४ PI॥२॥” एतानि प्रायः प्रसिडानि, नवरं षष्टिका शालिभेदः ५, अणवो मिणचवाख्या धान्यभेदा इति हैम
द्याश्रयवृत्ती, यद्वाऽणुका युगन्धरी इत्यपि कापि दृश्यते ७, अतसी प्रतीता १४, हरिमन्थाः कृष्णचनकाः १४, त्रिपुटको मालवकप्रसिद्धो धान्यविशेषः १५, निष्पावा वल्लाः १६, सिलिंदा मुकुष्टाः १७, राजमाषाश्चपलकाः १८, इखुर्वरहिका संभाव्यते १९, मसूरतुवरी धान्यद्वयं मालवकादौ प्रसिद्धं २१, कलापका वृत्तचनकाः। रत्नानि चतुर्विशतिर्यथा “रयणाइँ चउव्वीसं, सुवण्ण १ तउ २ तंब ३ रयय ४ लोहाई ५। सीसग ६हिरण्ण ७ पासाण ८, वइर ९ मणि १० मोत्तिअ ११ पवाल १२ ॥१॥ संखो १३ तिणिसा १४ऽ गुरू १५ |चंदणाणि १६ वत्था १७ ऽमिलाणि १८ कट्ठाई १९ तह चम्म २० दंत २१ वाला २२, गंधा २३ दव्बोसहाई २४ च ॥२॥" प्रसिद्धान्यमूनि, नवरं रजतं रूप्यं, हिरण्यं रूपकादि, पाषाणा विजातिरत्नानि, मणयो जात्यानि, तिनिसो वृक्षविशेषः, अमिलान्यूर्णावस्त्राणि, काष्ठानि श्रीपर्णादिफलकादीनि, चर्माणि सिंहादीनां, दन्ता गजादीनां, वालाश्चमर्यादीनां, द्रव्योषधानि पिप्पलादीनि । स्थावरं त्रिधा, द्विपदं च द्विधा, यथा
॥६८ ॥
Jain Education in
For Private & Personel Use Only
Castjainelibrary.org