SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्थणाओ इहभवेवि ॥१॥ परलोए सिंबलितिक्खकंटगालिंगणाइ बहुरुवं । नरयंमि दुहं दुसहं, परदाररया लहंति नरा ॥२॥ छिन्निंदिआ नपुंसा, दुरूवदोहग्गिणो भगंदरिणो । रंडकुरंडा वंझा, निंदुअविसकन्न हुति दुस्सीला ॥३॥” तथा “भक्खणे देवव्वस्स, परित्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराउ गोअमा!॥४॥” मैथुने च हिंसादोषोऽपि भूयानेव यतः-मेहुणसन्नारूढो, हणेइ नवलक्ख सुहमजीवाप्राणमित्यादि शास्त्रान्तरादवसेयं, तथाऽऽवश्यकचूर्णावपि दोषगुणप्रदर्शनम्, यथा-"चउत्थे अणुव्वए सामकृण्णेण अणिअत्तस्स दोसा-मातरमपि गच्छेज्जा, विदियं धूयाएवि समं वसेज्जा" इत्यादिणियत्तस्स इहलोए परलोए गुणा-इहलोए कत्थे कुलपुत्तगाणि सड्ढाणि' इत्यादि 'परलोए पहाणपुरिसत्तं, देवत्ते पहाणाउ अच्छ-14 राओ मणुअत्ते पहाणाओ माणुसीओ विउला य पंचलक्खणा भोगा पिअसंपओगा य आसण्णसिद्धिगमणं ६ च ॥ २८ ॥ इत्युक्तं चतुर्थाणुव्रतम्, अथ पश्चमं तदाह परिग्रहस्य कृत्स्नस्यामितस्य परिवर्जनात् । इच्छापरिमाणकृति, जगदुः पञ्चमं व्रतम् ॥ २९॥ परिगृह्यत इति परिग्रहस्तस्य, कीदृशस्य ? 'कृत्लस्य' नवविधस्येत्यर्थः, स चायम्-धनं १ धान्यं २ क्षेत्रं ३ वास्तु ४ रूप्यं ५ सुवर्ण ६ कुप्यं ७ द्विपदः ८ चतुष्पद् ९ श्चेति अतिचाराधिकारे व्याख्या-3 स्यमानः । श्रीभद्रबाहुखामिकृतदशवकालिकनियुक्तौ तु-गृहिणामर्थपरिग्रहो धान्य १ रत्न २ स्थावर ३ द्विपद Jain Education i n For Private Personal use only mmjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy