________________
स्थणाओ इहभवेवि ॥१॥ परलोए सिंबलितिक्खकंटगालिंगणाइ बहुरुवं । नरयंमि दुहं दुसहं, परदाररया लहंति नरा ॥२॥ छिन्निंदिआ नपुंसा, दुरूवदोहग्गिणो भगंदरिणो । रंडकुरंडा वंझा, निंदुअविसकन्न हुति दुस्सीला ॥३॥” तथा “भक्खणे देवव्वस्स, परित्थीगमणेण य । सत्तमं नरयं जंति, सत्तवाराउ
गोअमा!॥४॥” मैथुने च हिंसादोषोऽपि भूयानेव यतः-मेहुणसन्नारूढो, हणेइ नवलक्ख सुहमजीवाप्राणमित्यादि शास्त्रान्तरादवसेयं, तथाऽऽवश्यकचूर्णावपि दोषगुणप्रदर्शनम्, यथा-"चउत्थे अणुव्वए सामकृण्णेण अणिअत्तस्स दोसा-मातरमपि गच्छेज्जा, विदियं धूयाएवि समं वसेज्जा" इत्यादिणियत्तस्स इहलोए
परलोए गुणा-इहलोए कत्थे कुलपुत्तगाणि सड्ढाणि' इत्यादि 'परलोए पहाणपुरिसत्तं, देवत्ते पहाणाउ अच्छ-14
राओ मणुअत्ते पहाणाओ माणुसीओ विउला य पंचलक्खणा भोगा पिअसंपओगा य आसण्णसिद्धिगमणं ६ च ॥ २८ ॥ इत्युक्तं चतुर्थाणुव्रतम्, अथ पश्चमं तदाह
परिग्रहस्य कृत्स्नस्यामितस्य परिवर्जनात् । इच्छापरिमाणकृति, जगदुः पञ्चमं व्रतम् ॥ २९॥ परिगृह्यत इति परिग्रहस्तस्य, कीदृशस्य ? 'कृत्लस्य' नवविधस्येत्यर्थः, स चायम्-धनं १ धान्यं २ क्षेत्रं ३ वास्तु ४ रूप्यं ५ सुवर्ण ६ कुप्यं ७ द्विपदः ८ चतुष्पद् ९ श्चेति अतिचाराधिकारे व्याख्या-3 स्यमानः । श्रीभद्रबाहुखामिकृतदशवकालिकनियुक्तौ तु-गृहिणामर्थपरिग्रहो धान्य १ रत्न २ स्थावर ३ द्विपद
Jain Education i
n
For Private Personal use only
mmjainelibrary.org