SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ संग्रह वर्तते, नतु साधा परम्परया प्रायो नामकविधत्रिविधे शास्त्रे"दिव्यौदारिककामानां, कृतानुमतिकारितैः।मनोवाकायतस्त्यागो, ब्रह्माष्टादशधा मत॥१॥"मिति।तदि-12 तरदेशतः, तत्रोपासकः सर्वतोऽशक्तौ देशतस्तत्खदारसंतोषरूपं परदारवर्जनरूपं वा प्रतिपद्यते । तथा च सूत्रम्-परदारगमणं समणोवासओ पच्चक्खाइ, सदारसंतोसं वा पडिवजइ, से अ परदारगमणे दुविहे पपणत्ते, ओरालियपरदारगमणे वेउब्विअपरदारगमणे"त्ति । तत्र च परदारगमनप्रत्याख्याता याखेव परदारशब्दः प्रवर्तते ताभ्य एव निवर्त्तते, नतु साधारणाङ्गनादिभ्यः, खदारसंतुष्टस्त्वेकानेकखदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति विवेकः । इदानी चैतद्वतप्रतिपत्तिवृद्धपरम्परया प्रायो न सामान्यतोऽन्यचतुरणुव्रतवत् द्विविधत्रिविधेन भेदेन दृश्यते, किन्तु विशेषतो मानुषमेकविधैकविधेन तैरश्चमेकविधत्रिविधेन दिव्यं च द्विविधत्रिविधेनेति । दारशब्दस्योपलक्षणत्वात्स्त्रियं प्रति खपतिव्यतिरिक्तसर्वपुरुषवर्जनमपि द्रष्टव्यं (ग्रन्थानम् २०००) एतद्रूतं च महाफलाय यतः-"जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिअ 5पुण्णं, जत्तिअ बंभवए धरिए ॥१॥ देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्कर जे करिति तं ॥२॥ आणाईसरिअं वा, इड्डी रजं च कामभोगा य । कित्ती बलं च सग्गो, आसन्ना सिद्धि बंभाओ॥ ३ ॥ कलिकारओवि जणमारओवि सावजजोगनिरओवि । जं नारओवि सिज्झइ, तं खलु सीलस्स माहप्पं ॥४॥” गृहिणो हि खदारसंतोषे ब्रह्मचारिकल्पत्वमेव, परदारगमने च वधवन्धादयो दोषाः स्फुटा एव । उक्तमपि-"वहबंधणउब्बंधणनासिंदिअच्छेअधणखयाइआ । परदारओ उ बहुआ, कय Jain Education International For Private Personal Use Only w.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy