________________
संग्रह
वर्तते, नतु साधा परम्परया प्रायो नामकविधत्रिविधे
शास्त्रे"दिव्यौदारिककामानां, कृतानुमतिकारितैः।मनोवाकायतस्त्यागो, ब्रह्माष्टादशधा मत॥१॥"मिति।तदि-12 तरदेशतः, तत्रोपासकः सर्वतोऽशक्तौ देशतस्तत्खदारसंतोषरूपं परदारवर्जनरूपं वा प्रतिपद्यते । तथा च सूत्रम्-परदारगमणं समणोवासओ पच्चक्खाइ, सदारसंतोसं वा पडिवजइ, से अ परदारगमणे दुविहे पपणत्ते, ओरालियपरदारगमणे वेउब्विअपरदारगमणे"त्ति । तत्र च परदारगमनप्रत्याख्याता याखेव परदारशब्दः प्रवर्तते ताभ्य एव निवर्त्तते, नतु साधारणाङ्गनादिभ्यः, खदारसंतुष्टस्त्वेकानेकखदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति विवेकः । इदानी चैतद्वतप्रतिपत्तिवृद्धपरम्परया प्रायो न सामान्यतोऽन्यचतुरणुव्रतवत् द्विविधत्रिविधेन भेदेन दृश्यते, किन्तु विशेषतो मानुषमेकविधैकविधेन तैरश्चमेकविधत्रिविधेन दिव्यं च द्विविधत्रिविधेनेति । दारशब्दस्योपलक्षणत्वात्स्त्रियं प्रति खपतिव्यतिरिक्तसर्वपुरुषवर्जनमपि द्रष्टव्यं (ग्रन्थानम्
२०००) एतद्रूतं च महाफलाय यतः-"जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिअ 5पुण्णं, जत्तिअ बंभवए धरिए ॥१॥ देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्कर
जे करिति तं ॥२॥ आणाईसरिअं वा, इड्डी रजं च कामभोगा य । कित्ती बलं च सग्गो, आसन्ना सिद्धि बंभाओ॥ ३ ॥ कलिकारओवि जणमारओवि सावजजोगनिरओवि । जं नारओवि सिज्झइ, तं खलु सीलस्स माहप्पं ॥४॥” गृहिणो हि खदारसंतोषे ब्रह्मचारिकल्पत्वमेव, परदारगमने च वधवन्धादयो दोषाः स्फुटा एव । उक्तमपि-"वहबंधणउब्बंधणनासिंदिअच्छेअधणखयाइआ । परदारओ उ बहुआ, कय
Jain Education International
For Private Personal Use Only
w.jainelibrary.org