________________
"भूमी घरा य तरुगण, तिविहं पुण थावरं मुणेअव्वं । चक्कारबद्ध माणुस दुविहं पुण होइ दुपयं तु ॥१॥ भूमिः
क्षेत्रं, गृहाणि प्रासादा., तरुगणा नालिकांद्यारामा इति त्रिधा स्थावरं, चक्रारबद्धं गच्यादि मानुषं दासादीति M द्विधा द्विपदं, चतुष्पदं दशधा यथा-"गावी महिसी उद्दी, अयएलग आस आसतरगा य । घोडग गद्दह
हत्थी, चउप्पयं होइ दसहा उ॥ १ ॥” एते प्रतीताः, नवरमस्यां वाहीकादिदेशोत्पन्ना जात्या, अश्वतरा हवेसराः, अजात्या घोटकाः, नानाविधमपि कुप्यमेकमेव यथा-"नाणाविहोवगरणं, गविहं कुप्पलक्खणं
होइ । एसो अत्थो भणिओ, छव्विह चउसट्ठिभेओ उ ॥१॥” चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवतीति न कोऽपि विरोधः । पुनः कीदृशस्य तस्य ? 'अमितस्य' परिमाणरहितस्य 'परिवर्जनात्'त्यागात् त्यागनि|मित्तभूतेनेत्यर्थः। 'इच्छाया' अभिलाषस्य यत्परिमाणं इयत्ता तस्य कृतिः करणं तां पञ्चमं 'व्रतं' अधिकारादणुव्रतं 'जगदुः ऊचुर्जिना इति सण्टङ्कः । इदमत्र तात्पर्यम्-परिग्रहविरतिदिधा, सर्वतो देशतश्च, तत्र सर्वथा
सर्वभावेषु मू त्यागः सर्वतः, तदितरदेशतः, तत्र श्रावकाणां सर्वतः तत्प्रतिपत्तेरशक्तौ देशतस्तां इच्छापहरिमाणरूपां प्रतिपद्यते, यतः सूत्रम्-"अपरिमिअपरिग्गहं समणोवासओ पञ्चक्खाइ, इच्छापरिमाणं उवसं
पजइ, से अपरिग्गहे दुविहे पण्णत्ते, तंजहा-सचित्तपरिग्गहे अचित्तपरिग्गहे अ"त्ति । ननु गृहे स्वल्पद्रव्येऽपि सति परिग्रहपरिमाणे तु द्रव्यसहस्रलक्षादिप्रतिपत्त्या इच्छावृद्धिसंभवात् को नाम गुणः इति चेन्मैवं, इच्छावृद्धिस्तु संसारिणां सर्वदा विद्यमानैव । यतो नमिराजर्षिवचनमिन्द्रं प्रति, "सुवण्णरूप्पस्स य
Join Education in
For Private
Personal Use Only