________________
RAO
धर्म-
संग्रह.
पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणतया
॥१॥” एवं चेच्छाया अनन्तत्वे तदियत्ताकरणं महते गुणाय । यतः-जह जह अप्पो लोहो, जह जह अप्पो परि* ग्गहारंभो । तह तह सुहं पवइ, धम्मस्स य होइ संसिद्धी॥१॥” तस्मादिच्छाप्रसरं निरुध्य संतोषे यतितव्यं,
सुखस्य संतोषमूलत्वात् । यदाह-"आरोग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो । विजा निक्खयसारा, सुहाइ संतोससाराइं ॥१॥" तदेवमेतद्रूतस्यात्रापि संतोषसौख्यलक्ष्मीस्थैर्यजनप्रशंसादि फलं, परत्र तु नरामरसमृद्धिसिद्धयादि, अतिलोभाभिभूततया चैतगतस्याखीकृतौ विराधनायां वा दारिद्यदास्यदौर्भाग्यदुर्गत्यादि, यतः-"महारंभयाए महापरिग्गयाए कुणिमाहारेणं पश्चिंदिअवहेणं जीवा नेरयाउअं अजेई"त्ति। मूर्जावान् हि उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । यदाह-"उक्खणइ खणइ निहणइ, रतिं न सुअइ दिआवि अ ससंको। लिंपइ ठएइ सययं, लंछिअपडिलंछिअं कुणइ ॥१॥" परिग्रहित्त्वमपि मूर्छयैव, मूर्जामन्तरेण धनधान्यादेरपरिग्रहत्वात् । यदाह-अपरिग्रह एव भवेवस्त्राभरणाद्यलकृतोऽपि पुमान् । ममकारविरहितः सति, ममकारे सगवान्नग्नः॥१॥" तथा "जंपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि संजमलजट्ठा, धरंति परिहरंति अ॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो,
इइ वुत्तं महेसिणा ॥२॥” इति । तेन मू नियमनार्थ सर्वमू परित्यागाशक्तस्यैतत्पश्चममणुव्रतमुक्तं ६॥ २९ ॥ इत्युक्तान्यणुव्रतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधी
॥६९॥
Jan Education
For Private
Personel Use Only