________________
SON
म तासां संबन्धिना, तत्रो दिशि निमगध इन्द्रकूपाद्यवतार एतावती
यन्ते । तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिगविरमणव्रतं १ उपभोगपरिभोगपरिमाणवतं २ अनर्थदण्डविरमणं ३ चेति । तत्राद्यगुणवतखरूपाभिधित्सयाऽऽह
ऊर्ध्वाधस्तिर्यगाशासु, नियमो गमनस्य यः। आद्यं गुणवतं प्राहुस्तदिग्विरमणाभिधम् ॥ ३०॥18॥ उर्दा दिग् ब्रामी, अधोदिग् नागी, तिर्यगाशास्तिर्यगदिशस्ताश्च पूर्वा १ आग्नेयी २ याम्या ३ नैर्ऋती ४ वारुणी ५ वायव्या ६ कौबेरी ७ ऐशानी ८ चेत्यष्टौ, तत्र सूर्योदयोपलक्षिता पूर्वा, शेषाश्चाग्नेय्याद्यास्तदनुक्रमेण सृष्ट्या द्रष्टव्याः, तासु दिक्षु विषये तासां संबन्धिनो वागमनस्य' गर्यो 'नियमो नियमनं, एतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंखरूपः, तत्रोद्धदिशि नियमा-एतावती दिगूद्ध पर्वताद्यारोहणावगाहनीया न परत इत्येवंभूतः, एवमधोदिशि नियमः, एतावती दिगध इन्द्रकूपाद्यवतारणावगाहनीया न परत इत्येवंभूत इति, तथा तिर्यगदिक्षु नियमः एतावती दिग् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवंभूत इति भावार्थः, तत् 'आद्यं प्रथम, गुणायोपकारायाणुव्रतानां व्रतं गुणव्रतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधशुद्ध्यभावात् गुणवतं 'प्राहुः ऊचुर्जिना इति शेषः । तत्किनामेत्याह'दिग्विरमणाभिधं दिविरमणमित्यभिधानं यस्य तदिति शब्दार्थः । एतद्वतखीकाऽवगृहीतक्षेत्राहिः स्थावरजङ्गमजीवाभयदानलोभाम्भोधिनियन्त्रणादिर्महालाभो भवति । यतः-"फारफुल्लिंगभासुरअयगोलयसन्निहो इमो निचं । अविरयपावो जीवो, दहइ समंता समत्तजिए॥१॥ जइवि अन जाइ सव्वत्थ,
HOOAAAAAAAUGLIARIO
O
MSASAROSAROSH
Jain Education
INN
For Private & Personel Use Only
Real
jainelibrary.org