SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ धर्म- कोई देहेण माणवो एत्थं । अविरइपच्चयबंधो, तहावि निचो भवे तस्स ॥२॥” अन्यत्रापि "तत्तायगोल-|| संग्रह. Iकप्पो, पमत्तजीवोऽणिवारिअप्पसरो । सब्वत्थ किं न कुजा, पावं तकारणाणुगओ? ॥३॥" गृहस्थो ह्यार-1 म्भपरिग्रहपरत्वाद्यत्र यत्र याति, भुङ्क्ते, शेते, व्यापारं वा कुरुते, तत्र तत्र तप्तायोगोलक इव जीवोपमई करोतीति तेषामेव हिंसादिपापस्थाननिवर्त्तकमेतत्, नतु साधूनां, तेषां तु समितिगुप्तिप्रधानवतशालिनांदा नायं दोष इति न तेषां दिग्विरतिव्रतमित्यवसेयं, यतो योगशास्त्रवृत्तिगतान्तरश्लोकाः-"तदेतद्यावज्जीवं वा, सद्वतं गृहमेधिनाम् । चतुर्मासादिनियमादथवा खल्पकालिकम् ॥ १॥ सदा सामायिकस्थाना, यतीनां तु यतात्मनाम् । न दिशि वचन स्यातां, विरत्यविरती इमे ॥ २ ॥ चारणानां हि गमनं, यदृट्दै मेरुमूर्द्धनि । तिर्यगरुचकशैले च, नैषां दिग्विरतिस्ततः ॥ ३॥” ॥ ३० ॥ इति प्रतिपादितं प्रथमं गुणवतम्, अथ द्वितीय तदाह भोगोपभोगयोः सङ्ख्याविधानं यत्स्वशक्तितः । भोगोपभोगमानाख्यं, तद्वितीयं गुणवतम् ॥ ३१॥ सकृद्भुज्यत इति भोगः, अन्नमाल्यताम्बूलविलेपनोद्वर्तनस्नानपानादि, पुनः पुनर्भुज्यत इति उप-18 ॥७०॥ पभोगः वनितावस्त्रालङ्कारगृहशयनासनवाहनादि, यतः-"सइ भुजइत्ति भोगो, सो पुण आहारपुप्फ माईओ। उवभोगो उ पुणो पुण, उवभुज्जइ भवणवणिआइ ॥१॥"त्ति । भोगश्चोपभोगश्च भोगोपभोगौ COCACHARGONDOLENDAR Jain Education in For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy