________________
धर्म- कोई देहेण माणवो एत्थं । अविरइपच्चयबंधो, तहावि निचो भवे तस्स ॥२॥” अन्यत्रापि "तत्तायगोल-|| संग्रह. Iकप्पो, पमत्तजीवोऽणिवारिअप्पसरो । सब्वत्थ किं न कुजा, पावं तकारणाणुगओ? ॥३॥" गृहस्थो ह्यार-1
म्भपरिग्रहपरत्वाद्यत्र यत्र याति, भुङ्क्ते, शेते, व्यापारं वा कुरुते, तत्र तत्र तप्तायोगोलक इव जीवोपमई करोतीति तेषामेव हिंसादिपापस्थाननिवर्त्तकमेतत्, नतु साधूनां, तेषां तु समितिगुप्तिप्रधानवतशालिनांदा नायं दोष इति न तेषां दिग्विरतिव्रतमित्यवसेयं, यतो योगशास्त्रवृत्तिगतान्तरश्लोकाः-"तदेतद्यावज्जीवं वा, सद्वतं गृहमेधिनाम् । चतुर्मासादिनियमादथवा खल्पकालिकम् ॥ १॥ सदा सामायिकस्थाना, यतीनां तु यतात्मनाम् । न दिशि वचन स्यातां, विरत्यविरती इमे ॥ २ ॥ चारणानां हि गमनं, यदृट्दै मेरुमूर्द्धनि । तिर्यगरुचकशैले च, नैषां दिग्विरतिस्ततः ॥ ३॥” ॥ ३० ॥ इति प्रतिपादितं प्रथमं गुणवतम्, अथ द्वितीय तदाह
भोगोपभोगयोः सङ्ख्याविधानं यत्स्वशक्तितः । भोगोपभोगमानाख्यं, तद्वितीयं गुणवतम् ॥ ३१॥ सकृद्भुज्यत इति भोगः, अन्नमाल्यताम्बूलविलेपनोद्वर्तनस्नानपानादि, पुनः पुनर्भुज्यत इति उप-18
॥७०॥ पभोगः वनितावस्त्रालङ्कारगृहशयनासनवाहनादि, यतः-"सइ भुजइत्ति भोगो, सो पुण आहारपुप्फ
माईओ। उवभोगो उ पुणो पुण, उवभुज्जइ भवणवणिआइ ॥१॥"त्ति । भोगश्चोपभोगश्च भोगोपभोगौ
COCACHARGONDOLENDAR
Jain Education in
For Private Personel Use Only