________________
ऽपि सामानाधिकरण्ये विशेषणं विशेष्येणेति समासः) अथवा इत्वरकालमात्ता इत्वरात्ता मयूरव्यंसकादित्वात् समासः(श्रीसि०३-२-११६) कालशब्दलोपश्च, अनात्ता च इत्यरात्ता चेति इन्द्रः, तयोर्गमः-आसेवनम् । इयं चात्र भावना-अनात्तागमोऽनाभोगादिनाऽतिचारः, इत्वरात्तागमस्तु भाटीपदानादित्वरकालखीकारेण खकलत्रीकृत्य वेश्यां सेवमानस्य खवुद्धिकल्पनया खदारत्वेन व्रतसापेक्षत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादतिचारः २ । इमौ चातिचारौ खदारस-13 न्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेनानात्तायास्त्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा द्वयोरपि । इदं च हरिभद्रसूरिमतं, सूत्रानुपाति च, यदाहु:-"सदारसंतोसस्स पंचइआरा जाणिअव्वा न समायरिअव्वा" । अन्ये त्वाहः-इत्वरात्तागमः खदारसन्तोषवतोऽतिचारः, तत्र भावना कृतैव, अनात्तागमस्तु परदारवर्जिनः, अनात्ता हि वेश्या, यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात्कथञ्चित्परदारत्वाच भङ्गत्वेन वेश्यात्वाचाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः इति द्वितीयतृतीयौ २-३ । तथाऽनङ्ग:-कामः, स च पुंसः स्त्रीनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात्, योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा, एषोऽनङ्गः नान्यः कश्चित् , तेन तस्मिन् वा क्रीडनं-रमणमनङ्गक्रीडनं, यद्वा आहायः काष्ठपुस्तफलमृत्तिकाचर्मादिघटितप्रजननैः खलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः|
ONGCHOROSAROSECSCRCMCSC060
Jain Education
For Private Personel Use Only
Mjainelibrary.org