________________
संग्रह.
॥१०५॥
कुनाति, केशाकर्षणप्रहारदानदन्तनखकदर्थनादिप्रकारेण मोहनीयकर्मावेशात्तथा क्रीडति यथा बलवान् रागः प्रसूयते, अथवा अङ्गं-देहावयवो मैथुनापेक्षया योनिर्मेहनं च, तद्व्यतिरिक्तान्यनङ्गानि-कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति चतुर्थः ४। तथा तीव्रराग:-अत्याग्रहः अर्थात् मैथुने परित्यक्तान्यसकलव्यापारस्य तद्ध्यवसायता योषामुखकक्षोपस्थान्तरेषु अवितृप्ततया प्रक्षिप्य लिङ्गं महती वेलां निश्चलो मृत ए(इ)वास्ते, चटक इव चटिकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुते, अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमी च पुरुषो भवतीति बुद्ध्येति पञ्चमः ५। इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति, तदा यापनामात्रार्थ खदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेण च यापनायां सम्भवत्यामनङ्गक्रीडनकामतीव्ररागावर्थतः प्रतिषिद्धी, तत्सेवने च न कश्चिद्गुणः, प्रत्युत तात्कालिकीछिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति, एवं प्रति|षिद्धाचरणाद्भङ्गो नियमावाधनाचाभङ्ग इत्यतिचारावेतौ । अन्ये त्वन्यथाऽतिचारद्वयमपि भावयन्ति-स हि खदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति खबुद्ध्या वेश्यादौ तत्परिहरति नालिङ्गनादि, परदारवर्जकोऽपि परदारेषु मैथुनं परिहरति नालिङ्गनादि, इति कथञ्चिद्वतसापेक्षत्वादतिचारौ । एवं खदारसन्तो-IN |षिणः पञ्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितं । अन्ये त्वन्यथाऽतिचारान् विचारयन्ति, यथा "परदारवज्जिणो पंच हुंति तिनि उ सदारसंतुढे । इत्थी उ तिन्नि पंच व, भंगविगप्पेहि अइआरा ॥१॥"
॥१०५॥
Join Education in
For Private Personal Use Only
Mainelibrary.org