SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ जामर्हन्तीत्यर्हन्तः, यदाहु:-"अरिहंति वंदणनमंसणाइ अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुचंति ॥१॥” तथा अरिहननादहन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादहन्तः । तथा रजोहननादर्हन्तः, रजश्च घातिकर्मचतुष्टयं, येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणखभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवखत इव तद्गुणानामभिव्यक्तिर्न भवति, तस्य हननादहन्तः। तथा रहस्याभावादहन्तः, तथाहि-भगवतां निरस्तनिरवशेषज्ञा-18 नावरणादिकर्मपारतव्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं युगपत्मत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद्रहस्याभावादहन्तः । एषु विष्वर्थेषु पृषोदरादित्वादर्हदिति सिध्यति, 'अरिहन्ताण मिति पाठान्तरं वा, तत्र कर्मारिहन्तृभ्यः, आह च-'अट्टविहंपि हु कम्मं, अरिभूयं होइ सयलजीवाणं । तं कम्मं अरि हता, अरिहंता तेण वुच्चंति ॥ १ ॥” 'अरुहंताण'मित्यपि पाठान्तरं, तत्र अरोहङ्ग्यः-अनुपजायमानेभ्यः क्षीणकर्मबीजत्वात्, उक्तं च-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः॥ १ ॥” शाब्दिकास्तु अर्हच्छब्दस्यैव प्राकृते रूपत्रयमिच्छन्ति, यदृचुहेमसूरयः "उच्चाहति" [श्रीसि०८-२-१११] चकारादितावपि, तेभ्योऽहन्यो नमोऽस्त्विति, नमःशब्द योगाच्चतुर्थी, चतुर्थ्याः षष्ठीति [श्रीसि०८-३-१३१] प्राकृतसूत्राचतुर्थ्याः स्थाने षष्ठी, बहुवचनं चाद्वैतव्यदवच्छेदेनाहहहुत्वख्यापनार्थ, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च । एते चाहन्तो नामाद्यनेक OCALCCCCCCESSARYANA JainEducation.in For Private Personel Use Only Trainelibrary.oro
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy