________________
धर्म
मप्रह.
॥१४६॥
अट्ठसयसुद्धगंथजुत्तेहिं अपुणरुत्तेहिं संथुणई" इत्यादि । प्रायः पुरुषाश्रितमिदं संभाव्यते, सूर्याभविजयदेवादिविहितत्वेन द्वितीयतृतीयोपाङ्गादावेवंभणितेर्दर्शनात्, द्रौपद्यादिप्रस्तावे त्वेतन्नमस्कारप्रधानालापकपरिहारेण षष्टाङ्गादावतिदेशभणनाच । तथा च तत्राक्षराणि "तएणं सा दोवई रायवरकन्ना" इत्यादि 'जाव मजणघराओ पडिणिक्खमित्ता जेणेव जिणायतणे तेणेव उवागच्छइ, जाव जिणपडिमाणं आलोए पणाम करेई' इत्यादि 'जहा सूरिआभे वामं जाणुं अंचेई' इत्यादि । एवं शिरोन्यस्ताञ्जलिना शक्रस्तवपाठोऽपि तासां विमर्यः, तथाभणने हृदादिदर्शनप्रसक्तेः, केवलमञ्जलिभ्रमणमात्रादि न्युञ्छनादिविधानवद्भक्त्यर्थ भवतु नाम, उक्तं च-"विणओणयाए गायलट्ठीए, चक्खुप्फासे अंजलिप्पग्गहेणं" एवमेव नाममात्रादिना प्रणिधानाद्यपि ज्ञेयं, सर्वत्र विषमासनादित्वं वय॑मित्यैदम्पर्यमस्य । एतदर्थना दशाश्रुतस्कन्धचूाद्यवलोक्यमित्यलं विस्तरेण । तत्र च प्रणिपातदण्डके त्रयस्त्रिंशदालापकाः, आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नव सम्पदो भवन्ति । यदाह-"दो तिअ चउर ति पंचा दोन्नि अ चउरो अ हुंति तिन्नेव । सक्कथए नव संपय, तित्तीसं हंति आलावा ॥१॥” एताश्च यथास्थानं नामतः प्रमाणतश्च व्याख्यास्यन्ते । अथ सूत्रव्याख्या-"नमोऽत्थु णं अरिहंताणं भगवंताणं", तत्र नम इति नैपातिकं पदं पूजार्थ, पूजा च द्रव्यभावसकोचः, तत्र करशिरपादादिद्रव्यसंन्यासो द्रव्यसङ्कोचा, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु, प्रार्थना चैषा धर्मबीजं, आशयविशुद्धिजनकत्वात्, णमिति वाक्यालङ्कारे, अतिशयपू
SAEX50045555
GADGAOSAR
॥१४६॥
Jain Education inal
For Private & Personel Use Only
Haljainelibrary.org