________________
धर्म
।। २५५ ।।
Jain Education In
टिकापूरितं यच्च तर्कस्तस्य संबन्धि यच्चतुस्तन्तुकं तन्तुचतुष्टयं तत्तथा शुभं च तत् पूर्णचत्रचतुस्तन्तुकं चेति समासस्तेनावस्तृता- आच्छादिताः कण्ठदेशा येषु ते तथा, विधेया इति शेषः, पार्श्वेषु चतसृषु दिक्षु प्रतिष्ठाप्यप्रतिमाया इति ॥ ५ ॥ "मंगलदीवा य तहा, घयगुलपुण्णा सुभिक्खुभक्खा य । जवयारयवण्णसत्धिगादि सव्वं महारम्मं ॥ ६ ॥" तथा घृतगुडपूर्णा मङ्गलदीपाः कीदृशास्ते ? - शुभा इक्षवः - इक्षुखण्डानि, भक्ष्याणि च खण्डकानि येषु ते, अथवा स्वतन्त्राण्येव शुभेक्षुभक्ष्याणि भवन्ति, तत्र शुभा इक्षवो, वृक्षाश्च कदल्यादयः, तथा यवारकाः शरावादिरोपितयवाङ्कुराः, वर्णकञ्चन्दनश्रीखण्डादि, स्वस्तिकः प्रसिद्ध एव, आदि शब्दान्नन्दावर्त्तादि सर्व यथा रम्यं रमणीयं विधेयमित्यन्वयः ॥ ६ ॥ "मंगलपडिसरणाई, चित्ताई रिद्धिविद्धिजुत्ताइं । पढमदिअहंमि चंदणविलेवणं देवगंधङ्कं ॥ ७ ॥" मङ्गलप्रतिसरणानि कङ्कणानि, चित्राणि विचित्राणि, ऋद्धिवृद्ध्यभिधानौषधीसनाथानि, प्रथमदिवसे अधिवासनादिने, चन्दनविलेपनमेव गन्धाढ्यं कर्पूरकस्तूरिकादिभिः पूर्ण विधेयमिति ॥ ७ ॥ "चडणारीओमिणणं, णिअमा अहिगासु णत्थि उ विरोहो । वत्थं च इमासिं, जं पवरं तं इदं सेअं ॥ ८ ॥ चतुःसङ्ख्या नार्यः स्त्रियस्ताभिर्मङ्गल्याभिः, 'ओमिणणं' ति अवमानं प्रोङ्खणकं लोकशास्त्रसिद्धं तचातुर्णार्यवमानं, तत्र नियमात् कर्त्तव्यं, चतसृभ्योऽधिकासु नास्त्येव विरोध:शास्त्रबाधा, नेपथ्यं च वेषः, आसामवमानकारिनारीणां यत्प्रवरं श्रेष्ठं तत्, इह प्रस्तावे श्रेयः कल्याणभूत| मिति ॥ ८ ॥ अधिवासनगतं विध्यन्तरमाह - “उक्कोसिआ य पूआ, पहाणदव्वेहिं एत्थ कायव्वा । ओसहि
For Private & Personal Use Only
संग्रह
।। २५५ ।।
Jainelibrary.org