SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ॥ ९४ तिवसंजमो अहिओ॥१॥” एकस्मिन् सामायिके मुहुर्त्तमात्रे "बाणवई कोडीओ." इतिगाथया प्रागुक्त- संग्रह लाभः, स त्रिंशन्मुहूर्त्तमानेऽहोरात्रपोषधे त्रिंशद्गुणो बादरवृत्त्या । स चायम्-“सत्तत्तरि सत्त सया, सत हत्तरि सहसलक्खकोडीओ । सगवीसं कोडीसया, नवभागा सत्त पलिअस्स ॥ १ ॥" अङ्कतोऽपि द|२७७७७७७७७७७: एतावत्पल्यायुर्वन्ध एकस्मिन् पोषधे ॥ ३९॥ इति प्रतिपादितं तृतीयं शिक्षापदव्रतं, अथ चतुर्थ तदाह आहारवस्त्रपात्रादेः, प्रदानमतिर्मुदा । उदीरितं तदतिथिसंविभागवतं जिनैः ॥ ४० ॥ अतिथि:-तिथिपर्वादिलौकिकव्यवहारपरिवर्जको भोजनकालोपस्थायी भिक्षुविशेषः। उक्तं च-"तिथिप5ोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयात्, शेषमभ्यागतं विदुः॥१॥” इति, श्रावकस्य 31 साधुरेवेति, तस्यातिथेः साधोः 'मुदा' हर्षेण गुरुत्वभक्त्यतिशयेन नत्वनुकम्पादिनेत्यर्थः 'प्रदानं' प्रकर्षण मनोवाकायशुद्ध्या दानं-विश्राणनं कस्य ? 'आहारवस्त्रपात्रादे' तत्राहारोऽशनादिः चतुर्विधः, वस्त्रं प्रतीतं, कम्बलो वा, पात्रं पतग्रहादि, आदिशब्दात् वसतिपीठफलकशय्यासंस्तारकादिग्रहणम्, अनेन हिरण्यादिदाननिषेधः, तेषां यतेरनधिकारित्वात् , 'तदतिथिसंविभागवतं' 'जिनैः' अर्हद्भिः 'उदीरितं' प्रतिपादितं, तत्र अतिथे:-उक्तलक्षणस्य सङ्गतः-आधाकर्मादिद्विचत्वारिंशदोषरहितो विशिष्टो भागो-विभागः पश्चात्क ACCOCADCASSOCIOLOGROLOG458 ४ ॥ Jain Education For Private Personel Use Only Srjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy