________________
॥ ९४
तिवसंजमो अहिओ॥१॥” एकस्मिन् सामायिके मुहुर्त्तमात्रे "बाणवई कोडीओ." इतिगाथया प्रागुक्त- संग्रह
लाभः, स त्रिंशन्मुहूर्त्तमानेऽहोरात्रपोषधे त्रिंशद्गुणो बादरवृत्त्या । स चायम्-“सत्तत्तरि सत्त सया, सत
हत्तरि सहसलक्खकोडीओ । सगवीसं कोडीसया, नवभागा सत्त पलिअस्स ॥ १ ॥" अङ्कतोऽपि द|२७७७७७७७७७७: एतावत्पल्यायुर्वन्ध एकस्मिन् पोषधे ॥ ३९॥ इति प्रतिपादितं तृतीयं शिक्षापदव्रतं, अथ चतुर्थ तदाह
आहारवस्त्रपात्रादेः, प्रदानमतिर्मुदा । उदीरितं तदतिथिसंविभागवतं जिनैः ॥ ४० ॥
अतिथि:-तिथिपर्वादिलौकिकव्यवहारपरिवर्जको भोजनकालोपस्थायी भिक्षुविशेषः। उक्तं च-"तिथिप5ोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयात्, शेषमभ्यागतं विदुः॥१॥” इति, श्रावकस्य 31
साधुरेवेति, तस्यातिथेः साधोः 'मुदा' हर्षेण गुरुत्वभक्त्यतिशयेन नत्वनुकम्पादिनेत्यर्थः 'प्रदानं' प्रकर्षण मनोवाकायशुद्ध्या दानं-विश्राणनं कस्य ? 'आहारवस्त्रपात्रादे' तत्राहारोऽशनादिः चतुर्विधः, वस्त्रं प्रतीतं, कम्बलो वा, पात्रं पतग्रहादि, आदिशब्दात् वसतिपीठफलकशय्यासंस्तारकादिग्रहणम्, अनेन हिरण्यादिदाननिषेधः, तेषां यतेरनधिकारित्वात् , 'तदतिथिसंविभागवतं' 'जिनैः' अर्हद्भिः 'उदीरितं' प्रतिपादितं, तत्र अतिथे:-उक्तलक्षणस्य सङ्गतः-आधाकर्मादिद्विचत्वारिंशदोषरहितो विशिष्टो भागो-विभागः पश्चात्क
ACCOCADCASSOCIOLOGROLOG458
४
॥
Jain Education
For Private Personel Use Only
Srjainelibrary.org