________________
Jain Education In
तस्स मिच्छामिदुक्कड” एवं सामाइअंपि, नवरं “सामाइयवयजुत्तो, जाव मणे होइ नियमसंजुत्तो । छिंदह असुहं कम्मं, सामाइअ जत्तिआ वारा ॥ १ ॥ छमत्थो मूढमणो, कित्तिअमित्तं च संभरह जीवो । जं च (न) सुमरामि अहं, मिच्छामिदुक्कडं तस्स ॥ २ ॥ सामाइअपोसहमुट्ठिअस्स जीवस्स जाइ जो कालो । सो सफलो बोधव्वो, सेसो संसारफलहेऊ ॥ ३ ॥” तओ सामायिक विधई लिधउ इच्चाई भणह, एवं दिवसपोसहंपि, नवरं 'जाव दिवसं पज्जुवासामित्ति भणइ, देवसिआइपडिकमणे कए पारेडं कप्पर । रात्रिपोषधमप्येवं, नवरं मज्झण्हाओ परओ जाव दिवसस्स अंतोमुहुत्तो ताव धिप्पड़, तहा 'दिवस सेसं रत्तिं पज्जुवासामिन्ति भणइ, पोसहपारणए साहुसंभवे नियमा अतिहिसंविभागवयं फासिय पारेयव्वं" । अत्र च पर्वचतुष्टयीति तस्यामवश्यकर्त्तव्यत्वोपदर्शनार्थमुक्ता, न तु तस्यामेवेति नियमदर्शनाय, "सव्वेसु कालपव्वेसु, पसत्थो जिणमए तहा जोगो । अट्ठमिचउद्दसीसुं, निअमेण हविज्ज पोसहिओ ॥ १ ॥” त्ति आव श्यकचूर्ण्यादौ तथादर्शनात् । न च 'चाउदसमुद्दिट्ठपुण्णिमासीसु पडिपुण्णं पोसहं अणुपालेमाणा' इति सुत्रकृदङ्गादौ श्रावकवर्णनाधिकारीयाक्षरदर्शनादष्टम्यादिपर्वखेव पोषधः कार्यो न शेषदिवसेष्विति वाच्यं, विपाकश्रुताङ्गे सुबाहुकुमारकृतपौषधत्रयाभिधानात् तथा च सूत्रम् - "तएणं से सुबाहुकुमारे अन्नया कयाइ चाउद्दसमुद्दिद्वपुण्णमासीसु जाव पोसहसालाए पोसहिए अट्टमभत्तिए पोसहं पडिजागरमाणे विहरह'ति । एतद्वतफलं त्वेवमुक्तम् — “कंचणमणिसोवाणं, थंभसहस्नुस्सिअं सुवण्णतलं । जो कारिज्ज जिणहरं, तओवि
For Private & Personal Use Only
jainelibrary.org