SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४ अतब्विरत्ता, पयणुकसायप्पहासा य ॥४॥ सुकयन्नुआ विणीआ, रायाईणमविरुद्धकारी अ। कल्लाणगा सड़ा, धीरा तह समुवसंपन्ना ॥५॥ इति पृथक पृथक् प्रतिपादितास्तथाप्येभिरेकविंशत्या गुणैः कतमधर्मस्याधिकारित्वमिति न व्यामोहः कार्यो, यत एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्याङ्गभूतानि वर्तन्ते । चित्रस्य वर्णकशुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतिवत् । प्रकृतगुणाः पुनः सर्वधर्माणां साधारणभूमिकेव चित्रकराणामिति सूक्ष्मवुद्ध्या भावनीयम् । यदुक्तम्-दुविहंपि धम्मरयणं, तरह नरो घितुमविगलं सो उ । जस्सेगवीसगुणरयणसंपया होइ सुत्थित्ति ॥१॥ ते च सर्वेऽपि गुणाः प्रकृते संविनादिविशेषणपदैरेव संगृहीता इति सद्धर्मग्रहणाई उक्तः ॥२०॥ इति परमगुरुभहारकश्रीविजयानन्दसूरिशिष्यपण्डितश्रीशान्तिविजयगणिचरणसेविमहोपाध्यायमानविजयगणिविरचितायां खोपज्ञधर्मसङ्ग्रहवृत्तौ सामान्यतो गृहिधर्मव्यावर्णनो नाम प्रथमोऽधिकारः। HainEducation For Private Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy