SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२९॥ प्राप्त इव लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स लब्धलक्ष्यः सुशिक्षणीयः २१ । इत्येकविंशतिगुणैः संपन्नो धर्मरत्नयोग्य इति योजितमेव । अत्राह-ननु किमेकान्तेनैतावद्गुणसंपन्ना धर्माधिकारिण उतापवादोऽप्यस्तीति प्रश्ने सत्याह-"पायद्धगुणविहीणा, एएसिंमज्झिमाऽवराणेआ। इत्तो परेण हीणा, दरिद्दपाया मुणेअव्वा ॥१॥” इहाधिकारिण उत्तमा मध्यमा हीनाश्चेति त्रिधा, तत्रोत्तमाः संपूर्णगुणा एव, पादश्चतुर्थाशस्तत्प्रमाणैर्गुणैर्ये विहीनास्ते मध्यमा, अर्द्धप्रमाणगुणहीनाश्च जघन्या, अर्कीदप्यधिकैहींना नरा दरिद्राधर्मरत्नस्यायोग्या इत्यर्थः। अत्र च यद्यपि श्रावकयतिधर्मभेदाद्धर्मो द्विधा,श्रावकधर्मोऽपि अविरतविरतश्रावकधर्मभेदाद्विधा,तत्राविरतश्रावकधर्मस्य पूर्वसूरिभिः-तत्थहिगारीअत्थी,समत्थओजोन सुत्तपडिकुट्ठो। अत्थी उ जो विणीओ, समुट्टिओ पुच्छमाणो ॥१॥” इत्यादिनाधिकारी निरूपितः, विरतश्रावकधर्मस्य"संपत्तदंसणाई, पइदिअहं जइजणा सुणेई ।सामायारिं परमं,जोखलुतं सावयं चिंति॥१॥"तथा-परलोगहिअध(अंसम्म,जो जिणवयणं सुणेइ उवउत्तो। अइतिव्वकम्मविगमा, उक्कोसोसावगोइत्थ॥१॥ इत्यादिभिरसाधारणैः श्रावकशब्दप्रवृत्तिहेतुभिरधिकारित्वमुक्तम्-यतिधर्माधिकारिणोऽप्येवं तत्प्रस्तावे वक्ष्यमाणा यथा-"पबजाए अरिहा, आरिअदेसंमि जे समुप्पन्ना। जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला ।। तत्तो अविमलवुद्धी, दुलहंमणुअत्तणं भवसमुद्दे । जम्मोमरणनिमित्तं, चवलाओसंपयाओ॥२॥विसया यदुक्खहेऊ,संजोगे निअमओविओगुत्ति। |पइसमयमेव मरणं, इत्थ विवागो अ अइरुद्दो ॥३॥ एवं पयईए चिअ, अवगयसंसारनिग्गुणसहावा। तत्तो Jan Education remon For Private Personal use only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy