________________
धर्म
संग्रह.
॥२९॥
प्राप्त इव लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स लब्धलक्ष्यः सुशिक्षणीयः २१ । इत्येकविंशतिगुणैः संपन्नो धर्मरत्नयोग्य इति योजितमेव । अत्राह-ननु किमेकान्तेनैतावद्गुणसंपन्ना धर्माधिकारिण उतापवादोऽप्यस्तीति प्रश्ने सत्याह-"पायद्धगुणविहीणा, एएसिंमज्झिमाऽवराणेआ। इत्तो परेण हीणा, दरिद्दपाया मुणेअव्वा ॥१॥” इहाधिकारिण उत्तमा मध्यमा हीनाश्चेति त्रिधा, तत्रोत्तमाः संपूर्णगुणा एव, पादश्चतुर्थाशस्तत्प्रमाणैर्गुणैर्ये विहीनास्ते मध्यमा, अर्द्धप्रमाणगुणहीनाश्च जघन्या, अर्कीदप्यधिकैहींना नरा दरिद्राधर्मरत्नस्यायोग्या इत्यर्थः। अत्र च यद्यपि श्रावकयतिधर्मभेदाद्धर्मो द्विधा,श्रावकधर्मोऽपि अविरतविरतश्रावकधर्मभेदाद्विधा,तत्राविरतश्रावकधर्मस्य पूर्वसूरिभिः-तत्थहिगारीअत्थी,समत्थओजोन सुत्तपडिकुट्ठो। अत्थी उ जो विणीओ, समुट्टिओ पुच्छमाणो ॥१॥” इत्यादिनाधिकारी निरूपितः, विरतश्रावकधर्मस्य"संपत्तदंसणाई, पइदिअहं जइजणा सुणेई ।सामायारिं परमं,जोखलुतं सावयं चिंति॥१॥"तथा-परलोगहिअध(अंसम्म,जो जिणवयणं सुणेइ उवउत्तो। अइतिव्वकम्मविगमा, उक्कोसोसावगोइत्थ॥१॥ इत्यादिभिरसाधारणैः श्रावकशब्दप्रवृत्तिहेतुभिरधिकारित्वमुक्तम्-यतिधर्माधिकारिणोऽप्येवं तत्प्रस्तावे वक्ष्यमाणा यथा-"पबजाए अरिहा, आरिअदेसंमि जे समुप्पन्ना। जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला ।। तत्तो अविमलवुद्धी, दुलहंमणुअत्तणं भवसमुद्दे । जम्मोमरणनिमित्तं, चवलाओसंपयाओ॥२॥विसया यदुक्खहेऊ,संजोगे निअमओविओगुत्ति। |पइसमयमेव मरणं, इत्थ विवागो अ अइरुद्दो ॥३॥ एवं पयईए चिअ, अवगयसंसारनिग्गुणसहावा। तत्तो
Jan Education remon
For Private
Personal use only