________________
भवसागरंमि दुक्खत्तं अविसेओऽणुकंप, दुहावि सामत्थओकुणइ ॥४॥"त्ति। अस्तीतिमतिरस्येत्यास्तिकस्तस्य भावः धर्मो वा आस्तिक्यं, तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः, तद्वान् हि आस्तिक इत्युच्यते। यदाह-मण्णइ तमेव सचं, नीसंकंजंजिणेहि पण्णत्तं । सुहपरिणामा सम्मं, कंखाइविसुत्तिआरहिओ ॥६॥"त्ति यत्राप्यस्य मोहवशात् कचन संशयो भवति, तत्राप्यप्रतिहतेयमर्गला श्रीजिनभद्रगणिक्षमाश्रमणोदिता "कत्थय मइदुब्बलेणं, तबिहआयरिअविरहओ वावि । नेअगहणत्तणेण य, नाणावरणोदएणं च ॥१॥ हेऊदाहरणासम्भवे असइ सुड जं न वुज्झेजा। सवण्णुमयमवितह,तहावितं चिंतए मइमं ॥२॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा। जिअरागदोसमोहा य, नन्नहा वाइणो तेणं ॥३॥” यथा वा "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः।मिथ्यावृष्टिः सूत्रं,हि नःप्रमाणं जिनाभिहित॥१॥"मिति। अन्ये तु शमादिलिङ्गान्यन्यथा व्याचक्षते-सुपरीक्षितप्रवक्तृप्रवाद्यप्रवचनतत्वाभिनिवेशान्मिथ्याभिनिवेशोपशमः(शमः), स सम्यग्दर्शनस्य लक्षणं, यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नःस लक्ष्यते सम्यग्दर्शनवा-15 निति । संवेगो भयं, जिनप्रवचनानुसारिणो नरकेषु शीतोष्णादिसहनं संक्लिष्टासुरादिनिर्मितं परस्परोदीरितं च, तिर्यक्षु भारारोपणाद्यनेकविधं, मनुजेषु दारिद्यदौर्भाग्यादि, देवेष्वपीयाविषादपरप्रेष्यत्वादि च | दुःखमवलोकयतस्तद्भीरुतया तत्पशमोपायभूतं धर्ममनुष्ठाता लक्ष्यते-विद्यतेऽस्य सम्यग्दर्शनमिति । || निर्वेदो विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गोऽनेकोपद्रवफलः, परलोके
3055-55ARROCESCRCCCCCC
ध० सं०८
Jain Education inte
For Private & Personel Use Only
www.jainelibrary.org