________________
संग्रह.
॥४३॥
ASSASSR***
ऽप्यतिकटुकनरकतिर्यग्मनुष्यजन्मफलप्रदः, अतो न किश्चिदनेन, उज्झितव्य एवायमिति । एवंविधानिदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शन मिति । अनुकम्पा कृपा, यथा सर्व एव सत्त्वाः सुखार्थिनो, दुःखप्रहाणार्थिनश्च, ततो नैषामल्पाऽपि पीडा मया कार्येत्य नयाऽपि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति । सन्ति खलु जिनेद्रोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणामः आस्तिक्यम्, अनेनापि लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति । अत्र च पञ्चलक्षणप्रदर्शनेन तत्सहचारिताः सप्तषष्टिरपि भेदाः सूचिताः, सम्यक्त्वं च तैर्विशुद्धं स्याद्यदाहु:-"चउसद्दहण तिलिंगं, दसविणयतिसुद्धिपंचगयदोस । अट्ठपभावणभूसणलक्खण ५ पंचविहसंजुत्तं ॥१॥ छविहजयणाऽऽगारं, छन्भावणभाविअं च छट्ठाणं । इअ सत्तसहीदंसणभेअविसुद्धं तु सम्मत्तं ॥२॥" चउसद्दहणत्ति “परमत्थसंथवो खलु १, सुमुणिअपरमत्थजइजणनिसेवा शवावन्न ३ कुहिट्ठीण य, वजणा य ४ सम्मत्तसद्दहणा॥३॥” तिलिंगत्ति “सुस्सूस १ धम्मराओ २, गुरुदेवाणं जहासमाहीए। वेयाबच्चे नियमो ३, सम्मद्दिहिस्स लिंगाई॥४॥"दसविणयंति “अरिहंत१सिद्ध २ चेइअ ३ सुए अ४ धम्मे अ५साहुवग्गे अ६ ।आयरिअ १ उवज्झाए ८,पवयणे ९दसणे १०विणओ॥५॥"भत्तीपूआवन्न(स्स)जणणं नासणमवनवायस्स। आसायणपरिहारो,दसणविणओसमासेण॥६॥"तिसुद्धित्ति "मुत्तूण जिणं मुत्तूण,जिणमयं जिणमयहिए मुत्तुं। संसारकत्तवारं, चिंतिज्जतं जगं सेसं॥७॥"पंचगयदोसंति “संका १ कंख २ विगिच्छा३ पसंस ४ तह संथवो ५ कुलिंगीसुं। सम्मत्तस्सइयारा, परिहरिअव्वा पयत्तेणं ॥८॥" अट्ठपभावणत्ति “पावयणी १ धम्मकही
॥४३॥
Jain Education Inter
For Private & Personel Use Only
Mujainelibrary.org