________________
२, वाई ३ नेमित्तिओ४ तवस्सी अ५। विजा ६सिद्धो अ१ कई ८,अट्ठव पभावगा भणिआ॥९॥"भूसणत्ति
"जिणसासणे कुसलया १, पभावणा २ तित्थसेवणा ३ थिरया ४ । भत्ती अ५ गुणा सम्मत्तदीवया उत्तमा व पंच ॥१०॥” लक्खणपंचविहसंजुत्तत्ति लक्षणान्युक्तान्येवात्र गाथापि “संवेगो चिअ १ उवसम २ निब्वेओ३६
तह य होइ अणुकंपा ४। अत्थिकं चिअ एए, सम्मत्ते लक्खणा पंच ॥११॥” छब्विहजयणत्ति “नो अन्नतिथिए अन्नतिथिदेवे य तह सदेवाई गहिए कुतित्थिएहिं,वंदामि१नवानमंसामि २॥१२॥ नेव अणालत्तो आलवेमि ३ नो संलवेमि४ तह तेसिं । देमि न असणाईअं५,पेसेमि न गंधपुप्फाई ॥१३॥"छआगारंति"रायाभिओगो अ १ गणाभिओगो २, बलाभिओगो ३ अ सुराभिओगो ४। कतारवित्ती ५ गुरुनिग्गहो अ६, छ छिंडिआउ जिणसासणंमि॥१४॥"छन्भावणभाविअंति"मूलं १ दारं २ पइहाणं ३, आहारो ४ भायणं५ निही ६। दुछक्कस्सावि धम्मस्स, संमत्तं परिकित्तिअं॥१५॥"छहाणंति"अत्थि अ१णिचो २ कुणई ३, कयं च वेएइ ४ अस्थि णिव्वाणं ५। अत्थि अ मुक्खोवाओ ६, छस्सम्मत्तस्स ठाणाइं॥१६॥"अथैतासां विषमपदार्थो यथा-परमार्था जीवादयस्तेषां संस्तवः परिचयः १, सुमुनितपरमार्था यतिजना आचार्यादयः, तेषां सेवनं २, व्यापन्नदर्शना निहवादयः ३ कुदर्शनाः शाक्यादयः ४ तेषां वर्जनं त्यागः'सम्मत्तसद्दहणा' इति सम्यक्त्वं श्रद्धीयतेऽस्तीतिप्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, न चाङ्गारमईकादेरपि परमार्थसंस्तवादिसम्भवायभिचारिता शङ्कया, तात्त्विकानामेतेषां इहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंभवादिति । इह प्राकृतत्वाल्लिङ्गमतन्त्रमिति स्त्रीत्वं १। मूल
Jan Education
For Private
Personel Use Only
ainebrary.org