SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ २, वाई ३ नेमित्तिओ४ तवस्सी अ५। विजा ६सिद्धो अ१ कई ८,अट्ठव पभावगा भणिआ॥९॥"भूसणत्ति "जिणसासणे कुसलया १, पभावणा २ तित्थसेवणा ३ थिरया ४ । भत्ती अ५ गुणा सम्मत्तदीवया उत्तमा व पंच ॥१०॥” लक्खणपंचविहसंजुत्तत्ति लक्षणान्युक्तान्येवात्र गाथापि “संवेगो चिअ १ उवसम २ निब्वेओ३६ तह य होइ अणुकंपा ४। अत्थिकं चिअ एए, सम्मत्ते लक्खणा पंच ॥११॥” छब्विहजयणत्ति “नो अन्नतिथिए अन्नतिथिदेवे य तह सदेवाई गहिए कुतित्थिएहिं,वंदामि१नवानमंसामि २॥१२॥ नेव अणालत्तो आलवेमि ३ नो संलवेमि४ तह तेसिं । देमि न असणाईअं५,पेसेमि न गंधपुप्फाई ॥१३॥"छआगारंति"रायाभिओगो अ १ गणाभिओगो २, बलाभिओगो ३ अ सुराभिओगो ४। कतारवित्ती ५ गुरुनिग्गहो अ६, छ छिंडिआउ जिणसासणंमि॥१४॥"छन्भावणभाविअंति"मूलं १ दारं २ पइहाणं ३, आहारो ४ भायणं५ निही ६। दुछक्कस्सावि धम्मस्स, संमत्तं परिकित्तिअं॥१५॥"छहाणंति"अत्थि अ१णिचो २ कुणई ३, कयं च वेएइ ४ अस्थि णिव्वाणं ५। अत्थि अ मुक्खोवाओ ६, छस्सम्मत्तस्स ठाणाइं॥१६॥"अथैतासां विषमपदार्थो यथा-परमार्था जीवादयस्तेषां संस्तवः परिचयः १, सुमुनितपरमार्था यतिजना आचार्यादयः, तेषां सेवनं २, व्यापन्नदर्शना निहवादयः ३ कुदर्शनाः शाक्यादयः ४ तेषां वर्जनं त्यागः'सम्मत्तसद्दहणा' इति सम्यक्त्वं श्रद्धीयतेऽस्तीतिप्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, न चाङ्गारमईकादेरपि परमार्थसंस्तवादिसम्भवायभिचारिता शङ्कया, तात्त्विकानामेतेषां इहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंभवादिति । इह प्राकृतत्वाल्लिङ्गमतन्त्रमिति स्त्रीत्वं १। मूल Jan Education For Private Personel Use Only ainebrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy