SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥९९ ॥ द्वात्रिंशद्वगन्तव्याः-सुरनृपतिज्ञातियतिस्थविरावममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानेष्वेकत्र मेलिता द्वात्रिंशदिति । सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि । न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्तम् "आस्तिकमतमात्माद्या, नित्यानित्यात्मका नव पदार्थाः । कालनियतिखभावेश्वरात्मकृताः खपरसंस्थाः ॥१॥ कालयदृच्छानियतीश्वरखभावात्मतश्चतुरशीतिः । नास्तिकवादिगणमतं, न सन्ति सप्त खपरसंस्थाः ॥२॥ अज्ञानिकवादिमतं, नव जीवादीन् सदादि सप्तविधं । भावोत्पत्तिं सदसद्वैतावाच्यं च को वेत्ति? ॥३॥ वैनयिकमतं विनयश्चेतोवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविरावममातृपितृपु सदा ॥४॥" कृतं प्रसङ्गेनेति ॥ ४२॥ आत्माद्यस्तित्वप्रतिपत्तिलक्षणानां क्रियावादिनां १८० भेदयन्त्रकम् अस्ति जीवः | अस्त्यजीवः । अस्ति पुण्यम् । अस्ति पापं | अस्त्याश्रवः । अस्ति संवरः । अस्ति निजरा । अस्ति बन्धः | अस्ति मोक्षः १०० १२० १४० १६० १८० खतःपरतः खतः परतः । खतः परतः । खतः परतः खतः परतः खतः परतः । खतः परतः | | खतः परतः खतः परतः १०१० १० १० १० १० १० १० १० १० १० १० १० १० १. १० १० १० पनियोऽनित्यः | निलोऽनित्यः | नियोऽनित्यः | नियोऽनित्यः नित्योऽनित्यः । निलोऽनियः | निलोऽनित्यः नित्योऽनित्यः ॥९९॥ | कालः ख. | नि. ई. आ. | का. ख. नि. | ई. आ. का. ख. नि. | का. ख. नि. | ई. आ. | ई. आ. | का. ख. नि. | का. ख. नि. | ई. आ. | ई. आ. | का. ख. नि. ई. आ. का. ख. ई. नि. आ. | का. ख. ई. नि. आ. JainEducationine For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy