________________
संग्रह.
॥९९ ॥
द्वात्रिंशद्वगन्तव्याः-सुरनृपतिज्ञातियतिस्थविरावममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानेष्वेकत्र मेलिता द्वात्रिंशदिति । सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि । न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्तम् "आस्तिकमतमात्माद्या, नित्यानित्यात्मका नव पदार्थाः । कालनियतिखभावेश्वरात्मकृताः खपरसंस्थाः ॥१॥ कालयदृच्छानियतीश्वरखभावात्मतश्चतुरशीतिः । नास्तिकवादिगणमतं, न सन्ति सप्त खपरसंस्थाः ॥२॥ अज्ञानिकवादिमतं, नव जीवादीन् सदादि सप्तविधं । भावोत्पत्तिं सदसद्वैतावाच्यं च को वेत्ति? ॥३॥ वैनयिकमतं विनयश्चेतोवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविरावममातृपितृपु सदा ॥४॥" कृतं प्रसङ्गेनेति ॥ ४२॥
आत्माद्यस्तित्वप्रतिपत्तिलक्षणानां क्रियावादिनां १८० भेदयन्त्रकम् अस्ति जीवः | अस्त्यजीवः । अस्ति पुण्यम् । अस्ति पापं | अस्त्याश्रवः । अस्ति संवरः । अस्ति निजरा । अस्ति बन्धः | अस्ति मोक्षः
१०० १२० १४०
१६० १८० खतःपरतः खतः परतः । खतः परतः । खतः परतः खतः परतः खतः परतः । खतः परतः | | खतः परतः खतः परतः १०१० १० १० १० १० १० १० १० १० १० १० १० १० १. १० १० १० पनियोऽनित्यः | निलोऽनित्यः | नियोऽनित्यः | नियोऽनित्यः नित्योऽनित्यः । निलोऽनियः | निलोऽनित्यः
नित्योऽनित्यः
॥९९॥
|
कालः ख. | नि. ई. आ. |
का. ख. नि. |
ई. आ.
का. ख. नि. | का. ख. नि. |
ई. आ. | ई. आ. |
का. ख. नि. | का. ख. नि. |
ई. आ. | ई. आ. |
का. ख. नि.
ई. आ.
का. ख. ई. नि. आ. |
का. ख. ई. नि. आ.
JainEducationine
For Private
Personel Use Only