SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ *** ॥७१॥ ** H येत, यतः ॥ १॥ अतिमलिनातिर स्ववित्तवयोऽवस्थानिवस्त्रविलेपनाभरणपण्या व्यक्त्या प्रमाण त्यं कार्य, एवं दन्तकायापानखादिमखादिमादेस्यमयतो निरवद्यकर्मप्रवृत्तिमाकर दिविशेषं विनाऽत्यन्तचेतोगृड्युन्मादजनापवादादिजनकमत्युद्भटवेषवाहनालङ्कारादिकमपि श्रावको वर्जयेत्, यतः-"अइरोसो अइतोसो, अइहासो दुजणेहिं संवासो । अइउन्भडो अ वेसो, पञ्चवि गुरुअंपि लहुअंति ॥१॥" अतिमलिनातिस्थूलहस्वसच्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलवकार्पण्यादिजनापवादोपहसनीयतादिस्याद् , अतः स्ववित्तवयोऽवस्थानिवासस्थानकुलाद्यनुरूपं वेषं कुर्यात्, उचितवेषादावपि प्रमाणनैयत्यं कार्य, एवं दन्तकाष्ठाभ्यङ्गतैलोदर्तनमजनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेः, तथौदनसूपस्लेहशाकपेयाखण्डखाद्याद्यशनपानखादिमखादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्य, शेषं च त्याज्यम् , आनन्दादिसुश्रावकवत् । कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं, तदशक्तावप्यत्यन्तसावद्यविवेकिजननिन्द्यक्रयविक्रयादि कर्म वर्जनीयं, शेषकर्मणामपि प्रमाणं कर णीयं, यत:-"रंधणखंडणपीसगदलणं पयणं च एवमाईणं । निचपरिमाणकरणं, अविरइबंधो जओ गरुओ M॥१॥” आवश्यकचूर्णावप्युक्तम्-इह चेयं सामाचारी-भोअणओ सावगो उस्सग्गेण फासुगं आहारं आहारज्जा, तस्सासति अफासुगमपि सचित्तवजं, तस्स असति अणंतकायबहुवीयगाणि परिहरिअव्वाणि, इमं च अण्णं भोअणओ परिहर-असणे अणंतकायं अल्लगमूलगाइ मंसं च, पाणे मंसरसगमज्जाइ, खादिमे उदुंबरकाउंधरवडपिप्पलपिलुंखुमादि, सादिमे मधुमादि, अचित्तं च आहारेअब्वं । जदा किर ण होज अचित्तो तो उस्सग्गेण भत्तं पञ्चक्खाइ, ण तरइ ताहे अपवाएण सच्चित्तं अणंतकायबहुबीअगवज्जं । कम्म-1 ORS%*% ॥७१ ॥ Join Education For Private Personel Use Only r.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy