________________
***
॥७१॥
** H
येत, यतः ॥ १॥ अतिमलिनातिर स्ववित्तवयोऽवस्थानिवस्त्रविलेपनाभरणपण्या व्यक्त्या प्रमाण
त्यं कार्य, एवं दन्तकायापानखादिमखादिमादेस्यमयतो निरवद्यकर्मप्रवृत्तिमाकर
दिविशेषं विनाऽत्यन्तचेतोगृड्युन्मादजनापवादादिजनकमत्युद्भटवेषवाहनालङ्कारादिकमपि श्रावको वर्जयेत्, यतः-"अइरोसो अइतोसो, अइहासो दुजणेहिं संवासो । अइउन्भडो अ वेसो, पञ्चवि गुरुअंपि लहुअंति ॥१॥" अतिमलिनातिस्थूलहस्वसच्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलवकार्पण्यादिजनापवादोपहसनीयतादिस्याद् , अतः स्ववित्तवयोऽवस्थानिवासस्थानकुलाद्यनुरूपं वेषं कुर्यात्, उचितवेषादावपि प्रमाणनैयत्यं कार्य, एवं दन्तकाष्ठाभ्यङ्गतैलोदर्तनमजनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेः, तथौदनसूपस्लेहशाकपेयाखण्डखाद्याद्यशनपानखादिमखादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्य, शेषं च त्याज्यम् , आनन्दादिसुश्रावकवत् । कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं, तदशक्तावप्यत्यन्तसावद्यविवेकिजननिन्द्यक्रयविक्रयादि कर्म वर्जनीयं, शेषकर्मणामपि प्रमाणं कर
णीयं, यत:-"रंधणखंडणपीसगदलणं पयणं च एवमाईणं । निचपरिमाणकरणं, अविरइबंधो जओ गरुओ M॥१॥” आवश्यकचूर्णावप्युक्तम्-इह चेयं सामाचारी-भोअणओ सावगो उस्सग्गेण फासुगं आहारं
आहारज्जा, तस्सासति अफासुगमपि सचित्तवजं, तस्स असति अणंतकायबहुवीयगाणि परिहरिअव्वाणि, इमं च अण्णं भोअणओ परिहर-असणे अणंतकायं अल्लगमूलगाइ मंसं च, पाणे मंसरसगमज्जाइ, खादिमे उदुंबरकाउंधरवडपिप्पलपिलुंखुमादि, सादिमे मधुमादि, अचित्तं च आहारेअब्वं । जदा किर ण होज अचित्तो तो उस्सग्गेण भत्तं पञ्चक्खाइ, ण तरइ ताहे अपवाएण सच्चित्तं अणंतकायबहुबीअगवज्जं । कम्म-1
ORS%*%
॥७१ ॥
Join Education
For Private Personel Use Only
r.jainelibrary.org