________________
पातादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, 'शिक्षा ग्रहणासेवनरूपा द्विविधा, तत्र ग्रहणशिक्षा सामायिकादिसूत्रार्थग्रहणरूपा, यदाह-"सावगस्स जहन्नेणं अट्ठप्पवयणमायाओ, उक्कोसेणं छज्जीवणिया सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेणं सुणइत्ति', आसेवनशिक्षा तु 'नमस्कारेणावबोध' इत्यादिदिनकृत्यलक्षणा, 'गौरवाणि जात्यादिमदस्थानानि, तानि प्रतीतानि, ऋद्ध्यादीनि वा, वन्दनं च व्रतानि चेत्यादिद्वन्द्वस्तेषु, तथा 'संज्ञाः' आहार १ भय २ मैथुन ३ परिग्रह ४ रूपाश्चतस्रः, तथा पराः षट् संज्ञाः क्रोध १ मान २ माया ३ लोभ ४ लोक ५ ओघ ६ रूपा मीलिताश्च दश, पञ्चदश वा ताश्च आहारादि ४ क्रोधादि ४ सुखदुःखमोहवितिगिच्छाशोकधर्मांघरूपाः, आसु च लोकसंज्ञामीलने षोडशापि, तथा कषः-संसारस्तस्याऽऽयो-लाभो येभ्यस्ते कषायाः-क्रोधादयः, तथा दण्ज्यते धर्मधनापहारेण प्राणी यैस्तेऽशुभमनोवाकायरूपा दण्डा, मिथ्यादर्शनमायानिदानशल्यरूपा वा, तेषु, तथा 'गुप्तिषु' अशुभयोगनिरोधरूपासु, तथा 'ईर्यादिषु' पञ्चसु समितिषु, चशब्दाद्दर्शनप्रतिमाद्यशेषधर्मकृत्येषु च, निषिद्धकरणादिना योऽतिचारस्तकं निन्दामीति ॥ ३५॥ साम्प्रतं सम्यग्दर्शनमाहात्म्योपदर्शनायाह-"सम्मद्दिट्ठी जीवो, जइविहु पावं समायरइ किंचि । अप्पो सि होइ बंधो, जेण न निद्धंधसं कुणइ ॥३६॥” सम्यग्-अविपरीता दृष्टिःबोधो यस्य स सम्यग्दृष्टिीवो, 'यद्यपि कथञ्चिदनिर्वहन् 'पापं कृष्याद्यारम्भं 'समाचरति 'किश्चित् स्तोकं निर्वाहमात्रमित्यर्थः, हुरत्र तथापीत्यर्थे, ततस्तथाप्यल्पा-पूर्वगुणस्थानापेक्षया स्तोकः, 'सित्ति' तस्य श्राव
Jain Education in
For Private & Personal Use Only
Mininelibrary.org