________________
धर्म
॥ २३२ ॥
Jain Education
कस्य 'भवति' 'बन्धो' ज्ञानावरणादिकर्मणां कुत इत्याह- 'येने 'ति यस्मान्न 'निद्र्धसंति' निर्दयं, क्रियाविशेषणमिदं, 'कुरुते' प्रवर्त्तते, पशुवधनिबन्धनवाणिज्योद्यतचारुदत्तवदिति । ननु स्तोकस्य विषस्य विषमा गतिरित्यल्पस्यापि बन्धस्य का गतिरित्यत आह - "तंपि हु सप्पडिकमणं, सप्परियावं सउत्तरगुणं च । खिष्पं उवसामेई, वाहिव्व सुसिक्खिओ विज्जो ॥ ३७ ॥" 'तदर्पि' यत्सम्यक्दृष्टिना कृतमल्पं पापं, सह प्रतिक्रमणेन षड्धिावश्यकेन वर्त्तत इति सप्रतिक्रमणं, 'सपरितापं' पश्चात्तापानुगतं, पकारस्य द्वित्वमार्षत्वात्, 'सोत्तरगुणं च' गुरूपदिष्टप्रायश्चित्तचरणान्वितं 'क्षिप्रं' शीघ्रं 'उपशमयति' निष्प्रतापं करोति क्षपयति वा, श्रावकः हुरित्यस्यात्रैवार्थत्वात् निष्प्रतापं करोत्येवेत्यर्थः । कमिव इत्याह- 'व्याधिमिव' साध्यरोगमिव 'सुशिक्षितो वैद्य' | इति ॥ ३७ ॥ दृष्टान्तान्तरमाह -- "जहा विसं कुट्टगयं, मंतमूलविसारया । विज्जा हणंति मंतेहिं, तो तं हवइ निव्विसं ॥ ३८ ॥ कण्ठ्या । नवरं - 'विज्ञा' इति वैद्याः 'तं ति' तत्पापं यद्यप्यसौ विषार्त्तस्तेषां मत्राक्षराणां न तथाविधमर्थमवबुद्ध्यते, तथाप्यचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति तदक्षरश्रवणेऽपि गुणः संपनीपद्यते ॥ ३८ ॥ दाष्टन्तिकमाह - " एवं अट्ठविहं कम्मं, रागदोस समज्जियं । आलोयंतो य निंदितो, खिप्पं हणइ सुसावओ ॥ ३९ ॥” कण्ठ्या । नवरं - सुशब्दः पूजार्थः, स च 'कयवयकम्मो' इत्यादिना पूर्वोक्तषट्स्थानयुक्तस्य भावश्रावकत्वस्य सूचकः, एनमेवार्थे सविशेषमाह - "कयपावोवि मणुस्सो, आलोइयनिंदिओ गुरुसगासे । होइ अइरेगलहुओ, ओहरियभरुव भारवहो ॥ ४० ॥" सुबोधा । नवरं मनुष्यग्रहणमे
For Private & Personal Use Only
संग्रह.
॥ २३२ ॥
v.jainelibrary.org