________________
धर्म
॥ २५॥
--COLCANCE
सितुं युक्तं स्यात् । यादृशि चात्मनि प्रागुपन्यस्ता बन्धहेतव उपपद्यन्ते तमन्वयव्यतिरेकाभ्यामाह-“परि- संग्रह. दाणामिन्यात्मनि हिंसादयो भिन्न भिन्ने च देहादिति” परिणमनं परिणामो द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्तिः यथोक्तम्-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः॥१॥” परिणामो नित्यमस्यास्तीति परिणामी तत्र, आत्मनि जीवे, 'हिंसादयः'प्राग्निरूपिता उपपद्यन्ते, तथा भिन्ने पृथग्रूपे'अभिन्ने च' तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह-'देहात्' शरीरात्। अत्रैवार्थे विपक्षे बाधामाह-"अन्यथा तद्योग इति” यदि हि परिणाम्यात्मा भिन्नाभिन्नश्च देहान्नेष्यते, तदा तेषां | हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगोऽघटना। कथमित्याह-"नित्य एवाधिकारतोऽसंभवादिति" नित्य एव अ(प्र)च्युतानुत्पन्नस्थिरैकखभावे आत्मनि नतु पर्यायन(त)यावलम्बनेनानित्यरूपेऽपीत्येवकारार्थोऽभ्युपगम्यमाने में द्रव्यास्तिकनयावष्टम्भतोऽधिकारतस्तिलतुषत्रिभागमात्रमपि पूर्वस्वरूपादनच्यवमानत्वेनासम्भवाद्घटनात् हिंसायाः,यतो विवक्षितहिंसा विवक्षितपर्यायविनाशादिखभावा शास्त्रेषु गीयते यथोक्तम्-"तत्पर्यायविनाशो, दुःखोत्पादस्तथा च संक्लेशः। एष वधोजिनभणितो, वर्जयितव्यः प्रयत्नेन ॥१॥" तथा "अनित्ये चापराऽहिंसनेनेति” 'अनित्ये च' सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मन्यभ्युपगम्यमाने सति, अपरेण केनचिल्लुब्धकादिना अहिंसनेनाऽव्यापादनेन, कस्यचिच्छूकरादेहिसाऽसंभवः । प्रतिक्षणभङ्गुरत्वाभ्युपगमे हि सर्वेष्वात्मसु खत एव
ता॥२५॥ खजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः? को वा कस्य हिंसनीयः? इति। तथा"भिन्न एव
+CCCC
%
Jain Education
For Private Personel Use Only
jainelibrary.org