________________
धर्म
संग्रह.
निर्घातनमुच्छेदः स एवार्थः प्रयोजनं तस्मै, 'ठामि' अनेकार्थत्वाद्धातूनां करोमि 'कायोत्सर्ग कायव्यापारत्यागमित्यर्थः। किं सर्वथा ! नेत्याह-'अन्नत्थ ऊससिएण'मित्यादि । अन्यत्रोच्छ्रसितात् ऊर्वश्वासग्रहणात्' उत् ऊर्ध्व प्रबलं वा श्वसितं उच्चसितमिति व्युत्पत्तेः, अत्र पञ्चम्यर्थे तृतीया, तन्मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवतः कायस्योत्सर्ग इत्यर्थः । एवमुत्तरन्नापि । एवं 'निःश्वसितात्' श्वासमोक्षणात् 'कासिता क्षुतात् 'जृम्भितादू'उद्गारितात्, एतानि प्रतीतानि, वातनिसर्गोऽधोवातनिसर्गस्तस्मात् , कासितादीनि च जीवरक्षार्थ मुखे हस्तदानादियतनया कार्याणि, 'भमलीए' अकस्माद्देहभ्रमेः 'पित्तमुच्छाए' पित्तसंक्षोभादीषत्मोहो मूर्छा तस्याः तयोश्च सत्योरुपवेष्टव्यं, सहसापतने मा भूत्सँयता(मा)त्मविराधनेति 'सुहुमेहिं ६ | इत्यादि सूक्ष्मेभ्योऽङ्गसंचालेभ्यो रोमोत्कम्पादिभ्यः, सूक्ष्मेभ्यः खेलसंचालेभ्यः, खेल:-श्लेष्मा, सूक्ष्मेभ्यो दृष्टिसंचालेभ्यो निमेषादिभ्यः, उच्छसितादिभ्योऽन्यत्र कायोत्सर्ग करोमीति, तावता किमुक्तं भवति ? 'एच-2 माइएहिं इत्यादि एवमादिभिरुच्चसितादिभिः पूर्वोक्तैराकारैरपवादैरादिशब्दादन्येऽपि गृह्यन्ते, अग्नेर्विद्युतो वा ज्योतिषः स्पर्शने प्रावरणं गृह्णतोऽपि न भङ्गः, [ननु नमस्कारमेवाभिधाय किमिति तद्ब्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्प-10 रिमाणः कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊद्ध नमस्कारमपठित्वा पारयतो भङ्गः, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, तस्मात् यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरिहंताण मिति वक्तव्यं, तथा]
॥१४४॥
Jain Education
a l
For Private & Personel Use Only
Karjainelibrary.org