________________
संग्रह.
॥२६॥
ष्टम्भोपपन्नत्वेनाभीष्टत्वात्, प्रमाणं चेदम्-यो योऽभिलाषास सोऽभिलाषान्तरपूर्वको दृष्टो, यथा यौवनकालाभिलाषो बालकालीनाभिलाषपूर्वकः, अभिलाषश्च बालस्य तदहर्जातस्य प्रसारितलोचनस्य मातुः स्तनौ निभालयतः स्तन्यस्पृहारूपः, यच्च तद्भिलाषान्तरं तन्नियमाद्भवान्तरभावीति । तथा “देहकृतस्यात्मनाऽनुपभोग इति" एकान्तभेदे देहात्मनोः 'देहकृतस्य' शुभस्याशुभस्य वा आत्मनानुपभोगः' सुखदुःखानुभवद्वारेणाऽवेदनमापद्यते, नहि कश्चिदन्यकृतं शुभमशुभं वा वेदितुमर्हति, कृतनाशाकृताभ्यागमदोषप्रसङ्गादिति । तथा | "आत्मकृतस्य देहेनेति” यदि च देहाद्भिन्न एवात्मेत्यभ्युपगमस्तदा 'आत्मकृतस्य' कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपार्जितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कानुपभोगोऽवेदनं प्रसज्यते, अकृतत्वात् । यदि नामैवमापद्यते तथापि को दोषः? इत्याह-"दृष्टेष्टबाधेति” दृष्टस्य सर्वलोकप्रतीतस्य देहकृतस्यात्मना आत्मकृतस्य च देहेन यः सुखदुःखानुभवस्तस्य इष्टस्य च शास्त्रसिद्धस्य बाधाऽपहवः प्रामोति । तथाहि-दृश्यत एवात्मा देहकृताचौर्यपारदार्याद्यनार्यकार्याचारकादौ चिरशोकविषादादीनि दुःखानि समुपलभमानः, शरीरं च तथाविधमनःसंक्षोभादापन्नज्वरादिजनितव्यथामनुभवति, न च दृष्टेष्टापलापिता युक्ता सतां, नास्तिकलक्षणत्वात्तस्याः। इत्थं सर्वथा नित्यमनित्यं च तथा देहाद्भिन्नमभिन्नं चात्मानमङ्गीकृत्य हिंसादीनामसंभवमापाद्योपसंहरन्नाह-"अतोऽन्यथैतत्सिद्धिरिति तत्त्ववाद इति” 'अत' एकान्तवादाद अन्यथा' नित्यानित्यादिवरूपे आत्मनि समभ्युपगम्यमाने एतस्मिन् (सिद्धिः) हिंसाहिंसादिसिद्धिस्तत्सिद्धौ च तन्निब
२६॥
in Education
For Private Personal use only
neibrary.org