________________
CA5
धर्म
संग्रह.
॥४॥
कृपया लिगर्विताः । स्वामित्रखजनादितं धनम्, गर्वार्थोपार्जनप-/
परलोकहितायतात्मानः, पापा मागकरणाचेहलोका न्या
यथा-न्यायार्जितं धनमित्यादि । तत्र खामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः खखवर्णानुरूपः सदाचारो न्यायस्तेनार्जितं संपादितं धनम्, अयमेव धर्मः, न्यायार्जितं हि धनं अशङ्कनीयतया खशरीरेण तत्फलभोगामित्रखजनादौ संविभागकरणाचेहलोकहिताय यदाह-"सर्वत्र शुचयो धीराः, खकर्मबलगर्विताः । खकर्मनिन्दितात्मानः, पापाः सर्वत्र शङ्किताः॥१॥" सत्पात्रेषु विनियोगात् दीनादौ कृपया वितरणाच्च परलोकहिताय, पठ्यते च धार्मिकस्य धनस्य शास्त्रान्तरे दानस्थानम् यथा “पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ।१।” अन्यायोपात्तं तु लोकदयेऽप्यहितायैव, इहलोके विरुद्धकारिणो वधबन्धाद्यो दोषाः, परलोके च नरकादिगमनादयः । यद्यपि कस्यचित्पापानुबन्धिपुण्यानुभावादैहलोकिकी विपन्न दृश्यते तथाप्यायल्यामवश्यंभाविन्येव, यतः “पापेनैवार्थरागान्धः, फलमामोति यत् क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति" इति न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् यदाह-"निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः। शुभकर्माणमायान्ति, विवशाः सर्वसम्पदः॥१॥” ईदृशं धनं च गार्हस्थ्ये प्रधानकारणत्वेन धर्मतयादौ निर्दिष्टम् , अन्यथा तदभावे निर्वाहविच्छेदेन गृहस्थस्य सर्वश्रुतक्रियोपरमप्रसङ्गाधर्म एव स्यात्, पठ्यते च “वित्तीवोच्छेयमी, गिहिणो सीयंति सव्वकिरियाउ।निरविक्खस्स उ जुत्तो, संपुन्नो संजमो चेव ॥१॥” इति । तथा गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशः, अन्यच तद्गोत्रं चान्यगोत्रं, तत्र भवा अन्यगोत्रीयाः, अति
॥४
॥
Jain Education
For Private & Personel Use Only
M.
jainelibrary.org