________________
मध्याहं यावत्, उक्तमपि-"उग्घाडपोरिसिं जा, राइअमावस्सयस्स चूलाए । ववहाराभिप्पाया, तेण परं जाव पुरिमहूं ॥१॥" पाक्षिकादित्रयं तु पक्षाद्यन्ते भवति, तत्रापि पाक्षिकं च चतुर्दश्यामेव, यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात्, तथा च 'अट्ठमछट्टचउत्थं, संवच्छरचाउमासपक्खीमुं' इत्याद्यागमविरोधः। तथा यत्र चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी, तथाहि-'अट्ठमीचउद्दसीसु उववासकरणमिति' पाक्षिकचूर्णी [तथा 'सागरचंदो कमलामेलावि सामिपासे धम्म सोऊण गहिआणुब्वयाणि सावगाणि संवुत्ताणि, तओ सागरचंदो अट्ठमिचउद्दसीसुं सुण्णघरेसु मसाणेसु एगराइअं पडिमं ठाई' इति । 'सो अहमिचउद्दसीसु उववासं करेई' इति । 'अट्ठमिचउद्दसीसु अरहंता साहुणो अ वंदेअव्वा' इति चावश्यकचूर्णौ । तथा 'संते बलवीरिअपुरिसक्कार- परक्कमे अट्टमिचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासिए चउत्थछट्ठमे न करिजा पच्छित्तं' इति महानिशीथ १ अध्ययने । इति पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकाक्षराणि] तथा 'चउत्थछट्ठमकरणे अट्ठमिपक्खचउमासवरिसेसु' इति व्यवहारभाष्यषष्ठोद्देशके च 'पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेअव्वं' इत्यादिव्याख्यायां वृत्तौ चूर्णौ च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता, ततश्चतुर्दशीपाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु कचिदुभयोपादानमपि स्यादेव । चातुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशीचतुर्योः क्रियेते, प्रामाणिकं चैतत्,
For Private
Personal Use Only
Mainelibrary.org