________________
धम
संग्रह.
सर्वसंमतत्वाद, उक्तं च कल्पभाष्ये-"असढेण समाइण्णं, जं कत्थइ केणई असावजं । न निवारिअमनेहिं, बहुजणमयमेअमायरि॥१॥"इति । तथा ध्रुवाध्रुवभेदाविधा प्रतिक्रमणं, तत्र ध्रुवं भरतरैवतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु मा वा, परं उभयकालं प्रतिक्रमणं कर्त्तव्यं, अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणे जाते प्रतिक्रमणं, यदाह-"सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥१॥" प्रतिक्रमणविधिश्चैवं प्रतिक्रमणहेतुगर्भादौ उक्तः-"साधुना श्रावकेणापि अनुयोगद्वारगत 'तदप्पिअकरणे' इति पदस्य करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नेव-आवश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तदर्पितकरणः, सम्यक्यथावस्थानन्यस्तोपकरण इत्यर्थः इति वृत्तिः। तथा 'जो मुहपोत्तियं अपडिलेहित्ता वंदणं देइ, तो गरुअं तस्स पायच्छित्तं' इति व्यवहारसूत्रम्, 'पोसहसालाए ठवित्त ठवणायरियं मुहपत्ति पमन तो सीहो गिण्हइ पोसह' इति व्यवहारचूलिका 'पावरणं मोत्तूणं, गिण्हित्ता मुहपोत्तिअं । वत्थकायविसुद्धीए, करेइ पोसहाइअं ॥ १ ॥ इति च व्यवहारचूर्णिरित्येवमादिग्रन्थप्रामाण्यात् मुखवस्त्रिकारजोहरणादियुक्तेन द्विसन्ध्यं विधिना प्रमार्जितादौ स्थाने जातु तद्भावेऽपि ससाक्षिकं कृतमनुष्ठानमत्यन्तं दृढं जायत इति गुरुसाक्षिक तदभावे च नमस्कारपूर्व स्थापनाचार्य स्थापयित्वा पश्चाचारविशुद्ध्यर्थ प्रतिक्रमणं विधेयम् । अत्राह कश्चित् -ननु 'गुरुविरहमि उ ठपणा, गुरूवएसोवदंसणथं च । जिणविरहमि व जिणबिंबसेवणामंतणं सहलं|
मुहपोत्तिनं । वारजाहरणादियुक्ते इति गुरुसाधित
॥२०९॥
॥२
Jain Education in
For Private & Personel Use Only
mjainelibrary.org