SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥२०८॥ पशमिकाद्भावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमाः स्मृताः(स्मृतः)॥१॥ प्रति प्रति क्रमणं वा प्रतिक्रमणं, उक्तं च-"प्रति प्रति वर्त्तनं वा, शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥१॥” तच्चातीतानागतवर्तमानकालत्रयविषयं, नन्वतीतविषयमेव प्रतिक्रमणं, यत उक्तं-"अई पडिकमामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामीति' तत्कथं त्रिकालविषयता ?, उच्यते, अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः, "मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । |कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥१॥"। ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणं, प्रत्युत्पन्नविषयमपि संवरद्वारेण, अनागतविषयमपि प्रत्याख्यानद्वारेणेति न कश्चिद्दोषः। इत्थं त्रिकालविषयं प्रतीपक्रमणादि प्रतिक्रमणमिति सिद्धं । एतच्च व्युत्पत्तिमात्रं, रूढिश्च कचिदावश्यक8/विशेषे, कचिच्च षडावश्यकक्रियायामित्युक्तमेव । इत्थमेव च वक्ष्यमाणः प्रतिक्रमणविधिर्घटते । तच प्रतिदक्रमणं दैवसिक १ रात्रिक २ पाक्षिक ३ चातुर्मासिक ४ सांवत्सरिक ५ भेदात्पश्चविधं, तत्र दिवसस्यान्ते दैवसिकमेतस्य कालस्तूत्सर्गेणैवमुक्त:-"अद्धनिबुडे बिंबे, सुत्तं कडंति गीअत्था । इअ वयणपमाणेणं, देवसिआवस्सए कालो॥१॥” रात्रेरन्ते रात्रिकं, तस्य चैवं काल:-"आवस्सयस्स समए, निद्दामुदं चयंति - आयरिआ । तह तं कुणंति जह दसपडिलेहाणंतरं मूरो ॥१॥" अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्द्धरात्रं यावत्, योगशास्त्रवृत्तौ तु-"मध्याह्लादारभ्या रात्रं यावदि”त्युक्तं । रात्रिकमर्द्धरात्रादारभ्य । ॥२० ॥ Jain Education a l For Private Personel Use Only Rajainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy