________________
धर्म
संग्रह.
॥२३०॥
दिदोषपरिहारेण विशिष्टो भाग आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः । अत्र चायं विधिः-कृतपौषधेन 1 श्राद्धेन पारणकदिने साधुसद्भावेऽवश्यमतिथिसंविभागवतमासेव्य पारयितव्यं, अन्यदा त्वनियमः, यदाह'पढमं जईण दाऊण इत्यादि । अनातिचारप्रतिक्रमणायाह-"सच्चित्ते निक्खिवणे, पिहिणे ववएस मच्छरे चेव । कालाइकमदाणे, चउत्थे सिक्खावए निंदे ॥ ३०॥" देयस्यान्नादेरदानवुद्ध्याऽतिक्रमादिभिरनाभोगेन वा 'सञ्चित्ते' पृथ्व्यादौ निक्षिपतः सञ्चित्तनिक्षेपणतेति प्रथमोऽतिचारः १, एवं सच्चित्तेन पिद्धतः सचित्तपिधानता २, खकीयमपि परकीयमिदमित्यभिधतः परव्यपदेशः ३, किमस्मादप्यहं न्यून इतिमात्सर्याइदतो मत्सरिता ४, साधुभिक्षावेलामतिक्रम्य निमन्त्रयमाणस्य कालातिक्रमः ५, शेषं प्राग्वत् ॥ ३० ॥ साम्प्रतमत्र यद्रागादिना दत्तं तत्प्रतिक्रमणायाह-"सुहिएसु य दुहिएसु य, जा मे अस्संजएसु अणुकंपा । रागेण व दोसेण व, तं निंदे तं च गरिहामि ॥ ३१॥” साधुष्विति विशेष्यं गम्यं संविभागवतप्रस्तावात्, ततः साधुषु कीदृक्षु ? सुष्टु हितं-ज्ञानादित्रयं येषां ते सुहितास्तेषु, पुनः कीदृक्षु ? 'दु:खितेषु' रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषु वा, पुनः किंविशिष्टेषु ? (न) खयं-स्वच्छन्देन यता-उद्यता अखंयतास्तेषु, गुर्वाज्ञया विहरत्सु इत्यर्थः, 'या' मया कृताऽनुकम्पा-अन्नादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, यथोक्तम्-"आयरिअणुकंपाए, गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपणाए, अव्वुच्छित्ती कया तित्थे ॥१॥" रागेण पुत्रादिप्रेम्णा, नतु गुणवत्त्ववुद्ध्या, तथा 'देषेण देषोऽत्र साधुनिन्दाख्या, यथा अदत्तदाना धनधा
॥२३॥
Jain Education
a
l
For Private & Personel Use Only
Enjainelibrary.org का