________________
Jain Education Int
न्यादिरहिता मलाविलसकलदेहा ज्ञातिजनपरित्यक्ताः क्षुधार्त्ताः सर्वथा निर्गतिका अमी, अत उपष्टम्भाह | इत्येवं निन्दापूर्वकं याऽनुकम्पा सापि निन्दार्हा अशुभदीर्घायुष्कहेतुत्वात्, यदागमः – “तहारूवं समणं वा | माहणं वा संजयविरयपडियपच्चक्खायपावकम्मं हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अमनेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाभित्ता असुहृदीहाउयत्ताए कम्मं पकरेइ" यद्वा- सुखितेषु वा, असंयतेषु पार्श्वस्थादिषु, शेषं तथैव । नवरं 'देषेण' 'दगवाणं पुप्फफल' मित्यादितगतदोषदर्शनान्मत्सरेण, अथवा 'असंयतेषु षडिधजीववधकेषु कुलिङ्गिषु, 'रागेण' एकग्रामोत्पत्त्यादिप्रीत्या, 'द्वेषेण' प्रवचनप्रत्यनीकतादिदर्शनोद्भवेन, तदेवंविधं दानं निन्दामि गर्हे च, यत् पुनरौचित्यदानं तन्न निन्दाहै, जिनैरपि वार्षिकं दानं ददद्भिस्तस्य दर्शितत्वात् ॥ ३१ ॥ सम्प्रति साधुषु यन्न दत्तं तत्प्रतिक्रमितुमाह - " साहसु संविभागो, न कओ तवचरणकरणजुत्तेसु । संते फायदाणे, तं निंदे० ॥ ३२ ॥ कण्ठ्या । नवरं तपश्चरणकरणयुतेष्वित्यत्र तपसः पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्त इति प्राधान्यख्यापनार्थ ||३२|| सम्प्रति संलेखनातिचारान् परिजिहीर्षुराह - " इहलोए परलोए, जीवियमरणे य आससपओगे । पंचविहो अइयारो, मा मज्झं हुज्ज मरणंते ॥ ३३ ॥” अत्राशंसाप्रयोग इति सर्वत्र योज्यं, तत्र प्रतिक्रामकं प्रतीत्येहलोको - नरलोकस्तत्राशंसा-राजा स्यामित्याद्यभिलाषस्तस्याः प्रयोगो व्यापार इहलोकाशंसाप्रयोगः १, एवं देवः स्यामित्यादिपरलोकाशंसाप्रयोगः २ तथा कश्चित्कृतानशनः प्रभूतपौरजनवातविहितमहामहसततावलोकनात्
For Private & Personal Use Only
ainelibrary.org